SearchBrowseAboutContactDonate
Page Preview
Page 1629
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [सू.] दीप अनुक्रम [६३] आवश्यक हारिभद्रीया ॥१३॥ आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.] / [गाथा-], निर्युक्तिः [१५६१...] भाष्यं [ २४३...], अण्णया तस्स पोट्टसरणी जाया, सो चीवरेहिं वेढिओ तेहिं अणुकंपाए, सो महारगाणं नमोकारं करेंतो कालगओ देवो वेमाणिओ जाओ, ओहिणा तच्चणियसरीरं पेच्छइ, ताहे सभूसणेण हत्थेण परिवेसेति, सहाण ओहावणा, आयरियाण आगमणं, कहणं च, तेहिं भणियं-जाह अग्गहत्थं गिव्हिऊण भणह-नमो अरहंताणंति, बुज्झ गुज्झगा २, तेहिं गंतूण भणिओ संबुद्ध वंदित्ता लोगस्स कहेइ-जहा नत्थि एत्थ धम्मो तम्हा परिहरेजा ॥ अत्राह - इह पुनः को दोषः स्याद् येनेत्थं तेषामशनादिप्रतिषेध इति ?, उच्यते, तेषां तद्भक्तानांच मिध्यात्वस्थिरीकरणं, | धर्मबुद्ध्या ददतः सम्यक्त्वलाञ्छना, तथा आरम्भादिदोपश्च, करुणागोचरं पुनरापन्नानामनुकम्पया दद्यादपि, यदुक्तं"सधेहिंपि जिणेहिं दुज्जयजियरागदो समोहेहिं । सत्ताणुकंपणडा दाणं न कहिंचि पडिसिद्धं ॥ १ ॥ तथा च भगवन्तस्तीर्थकरा अपि त्रिभुवनैकनाथाः प्रविवजिषवः सांवत्सरिकमनुकम्पया प्रयच्छन्त्येव दानमित्यलं विस्तरेण । प्रकृतमुच्यते'संमत्तस्स समणोवासएण मित्यादि सूत्र, अस्य व्याख्या 'सम्यक्त्वस्य' प्राग्निरूपित स्वरूपस्य श्रमणोपासकेन - श्रावकेण 'एते' वक्ष्यमाणलक्षणाः अथवाडमी ये प्रक्रान्ताः पश्चेति सङ्ख्यावाचकः अतिचारा मिथ्यात्वमोहनीय कर्मोदयादात्मनोऽशुभाः परि १ अन्यदा उस्पातीसारो जातः, स चीवरैर्वेष्टितस्तैरनुकम्पया स महारकेभ्यो नमस्कारं कुर्वन् कालगतो देवो वैमानिको जातः, अवधिना तथनिकशरीरं प्रेक्षते तदा सभूषणेन हस्तेन परिवेषयति श्राद्धानामपत्राजना, आचार्याणामागमनं कथनं च तैर्भणितं याताप्रहस्तं गृहीत्वा भगत- नमोऽद्रव इति, बुध्यस्व क ! २, तैर्गत्वा भणितः संघुद्धो दिया लोकाय कथयति-यथा नास्त्यत्र धर्मस्तसात्परिहरेत् ॥ २ ॥ सर्वैरपि जिनैर्जित दुर्जयरागद्वेष मोहैः सध्वानुकम्पनार्थं दानं न कुत्रापि प्रतिषिद्धम् ॥ १ ॥ For Farina Pen | ६ प्रत्याख्या नाध्य० सम्यक्तवा धिकारः ~1628~ ॥ ८१३॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०] मूलसूत्र [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः Dig
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy