SearchBrowseAboutContactDonate
Page Preview
Page 1628
Loading...
Download File
Download File
Page Text
________________ आगम (४०) ལླལླཱཡྻ [.] अनुक्रम [ ६३ ] Education आवश्यक- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः) अध्ययनं [६], मूलं [स्] / [गाथा-], निर्मुक्तिः [ १५६१...] आष्यं [ २४३..... ईयाणिं सम्भाव सावओ, सावओ साहू पुच्छइ, तेहिं कहियं, ताहे दिण्णा धूया, सो सावओ जयगं घरं करेइ, अण्णया तस्स मायापियरो भत्तं भिक्खुगाण करेंति, ताई भांति अज्ज एकसिं वच्चाहि, सो गओ, भिक्खुरहिं विज्जाए मंतिऊण फलं दिण्णं, ताए वाणमंतीरए अहिडिओ घरं गओ तं सावयधूयं भणइ भिक्खुगाणं भत्तं देमो, सा नेच्छइ, दासाणि सयणो य आरद्धो सज्जे, साविया आयरियाण गंतुं कहेति, तेहिं जोगपडिभेओ दिण्णो, सो से पाणिएण दिण्णो, सा वाणमंतरी नट्ठा, साभाविओो जाओ पुच्छइ कहं वत्ति ? कहिए पडिसेहेति, अण्णे भणति तीए मयणमिंजाए वमाविओ, सो तो साभाविओ जाओ, भणइ अम्मा पिउछलेण मणा विचिउत्ति, तं किर फासुगं साहूणं दिवणं, एरिसा केत्तिया आयरिया होहिंति तम्हा परिहरेजा । वित्तीकंतारेणं देजा, सोरहो सहओ उज्जेणि वच्चइ दुक्काले तच्चण्णिएहिं समं, तस्स पत्थयणं, खीणं भिक्खुएहिं भण्णइ-अम्हएहिं वहाहि पत्थयणं तो तुज्झवि दिज्जिहित्ति, तेण पडिवणं, इदानीं सद्भावावकः, आचकः साधून पृच्छति ते कथितं तदा दत्ता दुहिता, स आवकः पृथगृहं करोति, अन्यदा तस्य मातापितरी भकं कण कुरुतः, ती भणतः अद्यैकश आगच्छ, स गतः, भिक्षुकैर्विद्यया मन्त्रयित्वा फलं दतं तथा व्यन्तऽधिष्टितो गृहं गतः तां श्रावकदुहितरं भणति भिक्षुकेभ्यो भक्तं दद्दः, सा नेच्छति, दासाः स्वजन आरब्धः सज्जयितुं श्राविकाचार्यान् गत्वा कथयति तैः योगप्रति भेदो दत्तः, स तस्मै पानीयेन दतः सा व्यन्तरी नष्टा, स्वाभाविको जातः पृच्छति कथं वेति ? कथिते प्रतिषेधति अन्ये भणन्ति तथा मदनबीजेन वभितः स ततः स्वाभाविको जातो, भणति मातापितृच्छलेन मनाद धिवञ्चित इति, तक्किल प्रामुकं साधुभ्यो दत्तं ईशाः कियन्त आचार्यां भविष्यन्ति तस्मात् परिहरेत्। वृत्तिकान्तारेण दद्यात् सैाराष्ट्र: आयक उज्जयिनीं व्रजति दुष्काले तचनिकैः समं तस्य पध्यदनं क्षीणं, भिक्षुकैण्यते-अस्मदीयं वह पश्यदनं त ियमपि दीयते इति तेन प्रतिपन्नं मुनि दीपरत्नसागरेण संकलित.... ********* For Parts Only आगमसूत्र [४०] मूलसूत्र [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 1627 ~ ibrary.org
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy