SearchBrowseAboutContactDonate
Page Preview
Page 1631
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक’- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति : [१५६१...] भाष्यं [२४३...], (४०) प्रत सूत्रांक [सू.] आवश्यक- लेहसालाओ आगया दो पुत्ता पियंति, एगो चिंतेति-एयाओ, मच्छियाओ संकाए तस्स बग्गुलो वाउ जाओ, मओय, विहओ प्रत्याख्या हारिभ चिंतेइ-न मम माया मच्छिया देह जीओ, एते दोसा । काङ्गणं काला-सुगतादिप्रणीतदर्शनेषु माहोऽभिलाप इत्यर्थः, नाध्य. द्रीया तथा चोक्तं-कंखा अन्नन्नदसणग्गाहो'सा पुनर्दिभेदा-देशकाडा सर्वकाङ्क्षा च, देशकाङ्घकदेशविपया, एकमेव सौगतं सम्यक्त्वा ॥४१॥ दर्शनं काति, चित्तजयोऽत्र प्रतिपादितोऽयमेव च प्रधानो मुक्तिहेतुरित्यतो घटमानकमिदं न दूरापेतमिति, सर्वकाङ्क्षा|| |धिकार: |तु सर्वदर्शनान्यवकाति, अहिंसादिप्रतिपादनपराणि सर्वाण्येव कपिलकणभक्षाक्षपादादिमतानीह लोके च नात्यन्तक्लेशदाप्रतिपादनपराण्यतः शोभनान्येवेति, अर्धयहिकामुष्मिकफलानि काति, प्रतिपिद्धा चेयमहद्भिरतः प्रतिषिद्धानुष्ठानादेना। कुर्वतः सम्यक्त्वातिचारो भवति, तस्मादेकान्तिकमव्याबाधमपवर्ग विहायान्यत्र काला न कार्येति, एत्थोदाहरणं, राया कुमारामच्चो य आसेणावहिया अडविं पविटा, छुहापरद्धा वणफलाणि खायंति, पडिनियत्ताण राया चिंतेइ लग्यपूयलगमादीणि सबाणि खामि, आगया दोवि जणा, रण्णा सूयारा भणिया-जंलोए पयरइ तं सर्व सबे रघेहत्ति, उवद्ववियं च रन्नो, सो राया पेच्छणयदिहतं करेइ, कप्पडिया बलिएहिं धाडिजइ, एवं मिस्स अवगासो होहितित्ति कणकुंडगमंडगादीणिवि लेखशालाया आगती ही पुत्री पिवतः, एकश्चिन्तयति-एता मक्षिकाः, शया तस्स वल्गुलो वायुजातो मतम, द्वितीयश्चितपति-ज मह्यं माता मक्षिका दबान् जीविता, एते दोपाः । ९ मन्त्रोदाहरणं राजा कुमारामात्पश्चाधेनापढ़तावटवीं प्रविधी, क्षुधापरिगती बनफलानि यादता, प्रतिनिवृनयो राजा ॥८१४॥ चिन्तयति कापूपादीनि सर्वाणि खादामि, आगती द्वायपि जना, राज्ञा सूदा भणिया:-यहोके प्रचरति तत् सर्व सर्वे राध्यतेति, उपस्थापितं च राजे, Bास राजा प्रेक्षणकाधान्तं करोति, कार्पटिका बहिभिर्धामन्ते, एवं मिटस्थावकाशो भविष्यतीति कणकुषटकमण्डकादीन्यपि दीप अनुक्रम [६३] CARRACTOR मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1630~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy