SearchBrowseAboutContactDonate
Page Preview
Page 1586
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [५], मूलं [सू.] / [गाथा १-५], नियुक्ति : [१५२८] भाष्यं [२३१...], (४०) प्रत सूत्रांक [सू.] तो वसहिं पडिलेहिय कालं निवेदेति, अण्णे य भणंति-धुइसमणंतरं कालं निवेएंति, एवं तु पडिकमणकालं तुलेति जहा पडिकमंताणं धुइअवसाणे व पडिलेहणवेला भवति, गय राइयं, इयाणिं पाक्खियं, तस्थिमा विही-जाहे देवसियन पडिकता भवंति निवदृगपडिकमणेणं ताहे गुरू निविसंति, तओ साहू वंदित्ता भणतिROइच्छामि खमासमणो! उवडिओमि अभितरपक्खियं खामेज, पन्नरसण्हं दिवसाणं पन्नरसह राईणं ज किंचि अपत्तियं परपत्तियं भत्ते पाणे विणए वेयावच्चे आलावे संलावे उच्चासणे समासणे अंतरभासाए उवरिभासाए जं किंचि मज्झ विणयपरिहीणं मुहुमं वा वायरं चा तुम्भे जाणह अहं न याणामि तस्स मिच्छामि दुकडं ( सूत्रं) तै| इदं च निगदसिद्धमेव, नवरमन्तरभाषा-आचार्यस्य भाषमाणस्यान्तरे भाषते, उपरिभाषा तूत्तरकालं तदेव किलाधिक M भाषते, अत्राचार्यों यदभिधत्ते तत् प्रतिपादयन्नाह-'अहमवि खामेमि गाहा व्याख्या-अहमवि खामेमि तुम्भेत्ति दीप अनुक्रम [१८] 15RDOEASE १ ततो वसति प्रतिलिण्य कालं निवेदयन्ति, अन्ये च भणन्ति-स्तुतिसमनन्तरं कार्ल निवेदयन्ति, एवं तु प्रतिक्रमणकालं तोळयन्ति यथा प्रतिकाम्यता सुखवसाग एप प्रतिलेखनावेला भवति । गत रात्रिक वानी पाक्षिकं, तन्नार्य विधिः-पदा देवसि प्रतिकाता भवन्ति निर्वसितप्रतिक्रमणेन तदा पुरयो । निपीदन्ति, ततः साधवो बन्दिया भणन्ति-1 अहमपि क्षमयामि युष्मान् इति भणितं भपति, एवं जघन्येन त्रय फुटतः सर्वे. CAMEainirl Indiarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: 'पाक्षिक क्षमापना' सूत्राणि एवं तेषाम् व्याख्या: ~ 1585~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy