SearchBrowseAboutContactDonate
Page Preview
Page 1585
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [५], मूलं [सू.] / [गाथा १-५], नियुक्ति : [१५२८] भाष्यं [२३१...], प्रत सूत्रांक ||गा.|| आवश्यक- सामाइयपुवर्य पडिक्कमति, तओ वंदणापुवयं खाति, वंदर्ण काऊणं तओ सामाइयपुवयं काउस्सगं करेंति, तत्थ कायोत्सहारिभ- चिंतयंति-कम्मि य निउत्ता वयं गुरुहिं !, तो तारिसयं तवं पवजामो जारिसेण तस्स हाणि न भवति, तओ चिंतेति-18 गाध्य दीया छम्मासखमणं करेमो, न सकेमो, एगदिवसेण ऊणं, तहवि न सकेमो, एवं जाव पंच मासा, तओचत्तारि तओं तिन्नि प्रतिक्रमण विधिः ॥७९॥ तओ दोन्नि, ततो एक ततो अद्धमासं चउत्थं आयंबिलं एगठाणयं पुरिमहूं निविगइयं, नमोकारसहियं वत्ति, उक्तं च चरिमे किं तर्व काह'ति, चरिमे काउस्सग्गे छम्मासमेगूण (दिणादि ) हाणी जाव पोरिसि नमो वा, एवं जं समत्था कार्ड है तमसढभावा हिअए करेंति, पच्छा वंदित्ता गुरुसक्खयं पवजंति, सबे य नमोकारइत्तगा समर्ग उडेति वोसिरावेंति निसीयंति य, एवं पोरिसिमादिसु विभासा, तओ तिण्णि थुई जहा पुर्व, नवरमप्पसदगं देति जहा घरकोइलादी सत्ता न उडेति, तओ देवे वंदंति, तओ बहुवेलं संदिसावेंति, ततो रयहरणं पडिलेहंति, ततो उवधि संदिसावेंति पडिलेहंति य, COCCASKAR दीप अनुक्रम [५३-५७]] सामायिकपूर्वक प्रतिकाम्यन्ति, सती बन्दनकपूर्व क्षमयन्ति, वन्दनं कृत्वा ततः सामायिकपूर्वकं कायोत्सर्ग कुर्वन्ति, तत्र चियम्ति-कसिलिदायुक्ताह वयं गुरुभिः ततमाशं तपः प्रपद्यामहे यादोन तस्स हानिन भवति, तश्चिन्तयन्ति-पण्मासक्षपर्ण कुर्मः १, मामा, एकदिवसेनोनं ,यापिन सशक्नुमः, एवं यावत् पञ्च मासाः, ततधतुरा, ततस्त्रीन् ततो दी तत एक ततोऽईमासं चतुर्थभक्तमाचामाम्ल एकस्थानक पूर्वाध निर्विकृतिक नमस्कारसहितं वैति, चरमे कायोत्सर्गे षण्मासा एकदिनादिहानियांवत् पौरुषी नमस्कारसहितं वा, एवं यत् समर्थाः कतु तदशमभावा हदि कुर्वन्ति, पश्चात् वन्दित्वा गुरुसाक्षिक प्रतिपयन्ते, सर्वे च नमस्कारसहिते पारकाः समकमुनिहन्ति म्युत्सृजन्ति निषीदन्ति च, एवं पौरुष्यादिषु विभाषा, सतस्तिस्रः स्तुतीर्यथा पूर्व, नवरमरुपशब्द दति यथा गृहकोकिलायाः सवा नोतिष्ठन्ति, सतो देवान् वन्दन्ते, ततो बहुचेलं संदिशन्ति, ततो रजोहरण प्रतिलिसन्ति, तत उपधि संदिशान्ति प्रतिलिसन्ति । ॥७९॥ JABERDunt T imrary/om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~15844
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy