SearchBrowseAboutContactDonate
Page Preview
Page 1584
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक’- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [१], मूलं [सू.] / [गाथा १-५], नियुक्ति: [१५२५] भाष्यं [२३१...., (४०) प्रत सूत्रांक ||गा.|| दीप अनुक्रम [५३-५७]] कट्ठति, काउस्सग्गं च तस्सुद्धिनिमित्तं करेंति, तत्थ य पाओसियथुइमादीयं अधिकयकाजस्सग्गपजतमइयारं चिंतेइ, आह-किंनिमित्तं पढमकाउस्सग्गे एव राइयाइयार ण चिंतेति ?, उच्यते, निहामत्तो न सरह अइआरं मा य घट्टणं ऽणोऽन्नं । किइअकरणदोसा वा गोसाई तिन्नि उस्सग्गा ॥१५२५॥ हा निद्दामत्तो-निहाभिभूओन सरह-न संभरद मुष्ठ अइयारं मा घट्टणं णोऽण्णं अंधयारे बंदतयाणं, कितिअकरणहैदोसा वा, अंधयारे अदसणाओ मंदसद्धा न वंदंति, एएण कारणेणं गोसे-पचूसे आइए तिणि काउस्सग्गा भवन्ति, न पुण पाओसिए जहा एक्कोत्ति ॥ १५२५ ॥ एत्य पढ़मो चरित्ते दसणसुडीऍ बीयओ होइ । सुपनाणस्स य ततिभो नवरं चिंतंति तत्व इमं ॥१५२६ ॥ दतइए निसाइयारं चिंतइ चरमंमि किं तवं काहं । छम्मासा एगदिणाइहाणि जा पोरिसि नमो वा ॥१५२७॥ अहमवि भे खामेमी तुम्भेहि सम अहं च वंदामि।आयरियसंतियं नित्थारगाउ गुरुणो अ वयणाई॥१५२८॥ I ततो चिंतिऊण अइयारं नमोकारेण पारेत्ता सिद्धाण थुई काऊण पुषभणिएण विहिणा वंदित्ता आलोएति, तओ-2 कर्षयन्ति, कायोत्सर्ग च सादिनिमित्त कुर्वन्ति, तत्र च प्रादोषिकस्तुत्यादिक अधिकृतकायोत्सर्गपर्यन्तमतिचार चिन्तयन्ति । बाह-किनिमित्तं प्रथदमकायोत्सर्ग एवं रात्रिकातिचारं न चिन्तयन्ति !,-निद्रामत्त:-निजाभिभूतो न समरति मुद्दतिचारं मा घट्टनमन्योऽम्प बन्दमानानामन्धकारे कृतिकमाकरण दोपा वा-मकारेश्दर्शमात् मन्दश्रद्धा म वन्दन्ते, एतेन कारणेन प्रत्यूचे भादी प्रयः कायोत्सगा भवन्ति, न पुनः प्रादोपिके यक इति, सतश्चिन्तयित्वा मातिचारान् नमस्कारेण पारयित्या सिद्धाणमिति स्तुतिं कृत्वा पूर्वभणितेन विधिना वन्दित्वाऽलोचन्ति, ततः AmEaintim IndiDrary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~15834
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy