SearchBrowseAboutContactDonate
Page Preview
Page 1583
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक ||गा.|| दीप अनुक्रम [५३-५७] आवश्यक हारिभद्रीया ॥७९०॥ Education आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [५], मूलं [सू.] / [गाथा १-५], निर्युक्तिः [ १५२४ ] भाष्यं [२३१...], 'सुकयं आणसिंपित लोए काऊणं'ति जहा रण्णो मणुस्सा आणत्तिगाए पेसिया पणामं काऊण गच्छति, तं च काऊण पुणो पणामपुवगं निवेदेति, एवं साहुणोऽवि सामाइयगुरुवंदणपुवगं चरितादिविसोहिं काऊण पुणो सुकयकितिकम्मा संतो गुरुणो निवेदंति-भगवं । कयं ते पेसणं आयविसोहिकारगंति, चंदणं च काऊण पुणो उक्कडुया आयरियाभिमुहा विणयरतियंजलिपुडा चिति, जाव गुरू थुइगहणं करेंति, ततो पच्छा समत्ताए पढमथुतीए थुई कर्हिति विणउत्ति, तओ थुई वहुतियाओ कहुंति तिण्णि, अहवा वतिया थुइओ गुरुथुतिगहणे कए तिणित्ति गाथार्थः ॥ १५२४ ॥ तओ पाउसियं करेंति, एवं ताव देवसियं करेंति, गतं देवसियं, राइयं इदाणिं, तत्थिमा विही, पढमं चिय सामाइयं कहिऊण चरित्तविमुद्धिनिमित्तं पणुवीसुस्सासमित्तं काजस्सग्गं करेंति, तओ नमोक्कारेण पारित्ता दंसणविसुद्धीनिमित्तं चउवीसत्थयं पदंति, पणुवीसुस्तासमेत्तमेव काउस्सगं करेंति, एत्थवि नमोकारेण पारेता मुयणाणविमुद्धीनिमित्तं सुयणाणत्थयं, 1 यथा राज्ञा मनुष्या भाज्ञस्या प्रेषिताः प्रणामं कृत्वा गच्छन्ति, तब कृत्वा पुनः प्रणामपूर्वकं निवेदयन्ति एवं साधवोऽपि सामायिकगुरुवन्दनपूर्व चारित्रादिविशुद्धिं कृत्वा पुनः सुकृतकृतिकर्माणः सन्तो गुरुभ्यो निवेदयन्ति भगवन् ! कृतं तव प्रेषणमात्मविशुद्धिकारकमिति, बन्दनं च कृत्वा पुनका आचार्याभिमुखा विनयरचिताञ्जलिपुटास्तिष्ठन्ति यावद्वस्वः स्तुतिग्रहणं कुन्ति, ततः पश्चात् समाप्तायां प्रथमस्तुती स्तुतीः कथयन्ति विनय इति, ततः स्तुतीर्वर्धमानाः कथयन्ति विक्षोऽथवा वर्धमानाः स्तुत्तयः । ततः प्रादोषिकं कालं कुर्वन्ति एवं तावद्देवसिकं कुर्वन्ति, गतं देवसिकं, रात्रिकमिदानीं तत्रायं विधिः- प्रथममेव सामायिकं कथयित्वा चारित्रविद्युद्धिनिमित्तं पञ्चविंशत्युच्छ्रासमानं कायोत्सर्गं कुर्वन्ति ततो नमस्कारेण पारथित्वा दर्शन विशुद्धिनिमित्तं चतुर्विंशतिस्तवं पठन्ति पञ्चविंशत्युच्छ्वासमात्रमेव कायोत्सर्गं कुर्वन्ति, अत्रापि नमस्कारेण पारवित्वा श्रुतज्ञानविशुद्धिनिमित्तं श्रुतशानस्तचं. For Fans Only ५कायोत्सगोध्य० प्रतिक्रमणविधिः ~ 1582~ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०] मूलसूत्र [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ॥७९० ॥ nirg
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy