________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [५], मूलं [सू.] / [गाथा-], नियुक्ति : [१५२८...] भाष्यं [२३१...],
(४०)
कायोत्स| गोध्य० प्रतिक्रमणविधिः
प्रत सूत्रांक
आवश्यक- भणियं होति, एवं जहण्णेणं तिणि उक्कोसेणं सबे खामिति,पच्छा गुरू उठेऊणं जहाराइणियाए उद्धडिओ चेव खामेति, हारिभ- इयरेवि जहाराइणियाए सबेवि अवणउत्तमंगा भणंति-देवसियं पडिकंतं पक्खियं खामेमो पण्णरसह दिवसाणमित्यादि द्रीया
एवं सेसगावि जहाराइणियाए खाति, पच्छा वंदित्ता भणति-देवसियं पडिकंतं पक्खियं पडिकमावेह, तओ गुरू गुरु-
संदिहो वा पक्खियपडिक्कमणं कहुति, सेसगा जहासत्ति काउस्सग्गादिसंठिया धम्मझाणोवगया सुर्णेति, कहिए मुलुत्तर७९२॥
गुणेहिं जं खंडियं तस्स पायच्छित्तनिमित्तं तिणि उसाससयाणि काउस्सगं करेंति, बारसउज्जोयकरेत्ति भणियं होति, पारिए उज्जोयकरे थुई कटुंति, पच्छा उवविद्या मुहर्णतगं पडिलेहित्ता वंदति पच्छा रायाण पूसमाणवा अतिकते मंगलिजे कजे बहुमन्नंति, सनुपरकमेण अखंडियनियबलस्स सोभणो कालो गओ अण्णोऽवि एवं चेव उवडिओ, एवं पक्खियहै विणओवयारं खामेति वितियखामणासुत्तेणं, तञ्चेदं
[सू.]
दीप अनुक्रम [१८]
CERNANCIAC-ASEAN
॥७९
॥
क्षाम्पन्ते, पश्चात् गुरुत्थाय यथारातिकमूस्थित एव क्षमपति, इतरेऽपि पधारात्रि सत्यवनतोत्तमाना भणन्ति-देवसिकं प्रतिकान्तं पाक्षिक क्षमयामः पञ्चदशसु दिवसेषु, एवं शेषा अपि यधाराति क्षमयन्ति, पश्चाद् वन्दित्वा भणन्ति-देवसिकं प्रतिकात पाक्षिकं प्रतिकामयत, ततो गुरुरुसदिटो वा पाक्षिकप्रतिक्रमणं कथयति, शेषा यथाशक्ति कायोत्सर्गादिसंस्थिता धर्मध्यानोपगताः शुबन्ति, कथिते मूलोत्तरगुणेषु यत् खण्डितं तस्य प्रायश्चित्तनिमित्तं त्रीप्युच्चासशतानि कायोत्सर्ग कुर्वन्ति, द्वादशोद्योतकरानिति भणितं भवति, पारिते उद्योतकरे स्तुति कथयन्ति, पत्रादुपविष्टा मुखामस्तकं प्रतिलिण्य चन्दन्ते, पश्चात् राजानं पुष्पमाणवा अतिक्रान्ते मालिके का बहुमन्यन्ते-शत्रुपराक्रमणेनासण्डिसनिजबलस्य शोभनः कालो गतः एवमेवान्योऽपि उपस्थिता, एवं पाक्षिकविनयोपचारं क्षमयन्ति द्वितीयक्षामणासूत्रेण,
M
orayog
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~15864