SearchBrowseAboutContactDonate
Page Preview
Page 1575
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [१], मूलं [सू.] / [गाथा १-७], नियुक्ति: [१५२३] भाष्यं [२३१...], प्रक्षेप [१] (४०) द्रीया प्रत सूत्रांक ||गा.|| आवश्यक- खमामि सबस्स अयपि ॥३॥” इत्यादि 'दुरालोइयदुप्पडिकंते य उस्सग्गे'त्ति एवं खामित्ता आयरियमादी ततो दुरालो- कायोत्सहारिभ- इयं वा होजा तुपडिकतं वा होजा अणाभोगादिकारणेण ततो पुणोवि कयसामाझ्या चरित्तविसोहणत्यमेव काउस्सगंगाध्य० ठाकरेंतित्ति गाथार्थः ॥ १५२२ । 'एस चरितुस्सग्गो' गाहा व्याख्या-एस चरित्तुसग्गोत्ति चरित्तातियारविसुद्धिनिमि-11 प्रतिका |न्तिविधिः हात्तोत्ति भणिय होइ, अयं च पंचासुस्सासपरिमाणो॥१५२३॥ ततो नमोकारेण पारेत्ता विशद्धचरित्ता विशुद्धदेसयाणं दसण-12 ॥७८६॥ विसुद्धिनिमित्तं नामुक्त्तिर्ण करेंति, चरित्तं विसोहियमियाणि दसणं विसोहिज्जतित्तिकट्ट, तं पुण णामुकित्तणमेवं करति, Kलोगस्मुज्जोयगरे त्यादि, अयं चतुर्विंशतिस्तये न्यक्षेण व्याख्यात इति नेह पुनर्व्याख्यायते, चतुर्विंशतिस्तवं चाभिधाय मूलसूत्र - लोगस्स दर्शनविशुद्धिनिमित्तमेव कायोत्सर्ग चिकीर्षवः पुनरिदं सूत्रं पठन्ति Oसब्बलोए अरिहंतचेइयाणं करेमि काउस्सग्गं बंदणवत्तियाए पूअणवत्तियाए सकारवत्तियाए सम्माणवत्तियाए बोहिलाभवत्तियाए निरुवसग्गवत्तियाए साए मेहाए धिइए धारणाए अणुप्पहाए बहमाणीए ठामि| काउस्सगं (सूत्रं)॥ क्षमे सर्वस्याहमपि ॥ ३ ॥ एवं क्षमयित्वाऽऽचाबांदीन ततो दुरालोचितं वा भवेत् दुष्प्रतिकान्त वा भवेत् अनाभोगादिकारणेन ततः पुनरपि कृत ७८६॥ सामाबिकाश्चारित्रपिशोधनामेव कायोत्सग कुर्वन्ति । एष चारित्रोत्सर्ग इति चारित्रातिचारविशुद्धिनिमित्त इति भन्वितं भवति, अयं च पञ्चाशदुशासपरिमाणः, ततो नमस्कारेण पारयित्वा विशुद्धचारित्रा विशुद्धदेशकानां दर्शनशुद्धिनिमित्तं नामोरकीर्तनं कुर्वन्ति, चारित्रं विशोधितमिदानी दर्शनं विशुष्यस्वितिकृत्वा, तायुननामोत्कीर्तनमेवं कुर्वन्ति । दीप अनुक्रम [४०-४६] JAMERam A natorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: सर्वलोके स्थित अर्हत्चैत्य-आश्रित कायोत्सर्ग: ~1574~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy