SearchBrowseAboutContactDonate
Page Preview
Page 1574
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [१], मूलं [सू.] / [गाथा-], नियुक्ति: [१५२३] भाष्यं [२३१...], प्रक्षेप [१] (४०) प्रत सूत्रांक आलोइजनिंदित गुरुसयासे । होइ अइरेगलहूओ ओहरियभरोब भारवहो ॥२॥ तथा-उष्पण्णाणुप्पन्ना माया अणुम-16 ग्गओ निहतषा । आलोयणनिंदणगरहणाहिं ण पुणो सिया वितिथं ॥३॥ तस्स य पायच्छित्तं जं मग्गविऊ गुरू उव-14 इसति । तं तह अणुचरियवं अणवत्थपसंगभीएणं ॥ ४॥ 'पडिकमण'ति-'आलोइऊण दोसे गुरुणा पडिदिण्णपायच्छित्ता उ । सामाइयपुवगं समभा(वा)वठिया पडिकमंति ॥१॥ सम्ममुवउत्ता पयंपएण पडिक्कमणं कठेति, अणवस्थपसंगभीया, अणवत्थाए पुण उदाहरणं तिलहारगकप्पडगोत्ति, 'कितिकम्मति तओ पडिकमित्ता खामणानिमित्तं पडितायवत्तनिवेयणत्थं च वंदंति, तओ आयरियमादी पडिकमणत्यमेव दंसेमाणा खाति, उक्तं च-आयरिउवझाए सीसे साहमिए कुलगणे य । जे मे केऽवि कसाया सबे तिविहेण खामेमि ॥१॥ सबस्स समणसंघस्त भगवओ अंजलिं करिय सीसे । सबं: समावइत्ता खमामि सबस्स अपि ॥२॥ सबस्स जीवरासिस्स भावओ धम्मनिहियनियचित्तो । सर्व खमावइत्ता ४ [सू.] CE दीप अनुक्रम [३९]] PRACROR भालोप निन्दित्वा गुरुसकायो । भवत्यतिशयेन लघुरुदतभर इव भारवाहः ॥२॥ अपनाउनुपजा माया प्रतिमार्ग निहन्तया । मालोचना निम्दना-४ गहनाभिन खान द्वितीयवारम् ॥३॥ तस्य चप्रायश्रितं यन्मार्गविदो गुरव उपदिशन्तिा तत्तथाऽनुचरितव्यमनवस्थाप्रसहभीतेन ॥४॥ आलोग्य दोषान् गुरुया प्रतिदासायश्रित्तास्तु । सामाविकपूर्व समभावावस्थिताः प्रतिकाम्यन्ति ॥१॥ सम्यगुपयुक्ताः पदंपदेन प्रतिक्रमणसूत्रं कधयन्त्वनवस्थामसमभीताः, अन-T वस्थायां पुनसदाहरणं तिलहारकशिशुरिति । ततः प्रतिक्रम्य क्षामणानिमिर्च प्रतिकान्ताआत्मवृत्तनिवनाथ चवन्दन्ते, तत भाचार्यादीन् प्रतिक्रमणार्थमेष दर्श वन्तः क्षमयन्ति । आचार्योपाध्यान् शिष्यान् सार्मिकान् कुलगणांश्च । ये मया केऽपि कथायिताः सर्वान् विविधेन अमयामि ॥1॥सर्वत्रमणस तस्य भगवते कृत्वा शीर्षे । सर्व क्षमविवा क्षमे सर्वस्वाहमपि ॥२॥ सर्वस्मिन् जीवराशी भावतो धर्म निहितनिचितः । सर्व क्षमयित्वा Indiarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1573~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy