SearchBrowseAboutContactDonate
Page Preview
Page 1573
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक’- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [9], मूलं [सू.] / [गाथा-], नियुक्ति: [१५२३] भाष्यं [२३१...], प्रक्षेप [१] (४०) आवश्यक- हारिभ- द्रीया A प्रत सूत्रांक 18न्तिविधिः ॥७८५॥ [सू.] दीप अनुक्रम [३९]] आचार्य स्थिते दैवसिकमित्युक्तं तद्गतं विधिमभिधित्सुराह-जा देवसियं दुगुणं चिंतई' गाहा व्याख्या-निगदसिद्धा, कायोत्सनवरंचेष्टा व्यापाररूपाऽवगन्तव्या ॥१५२१॥ नमोकारचवीसग' गाहा व्याख्या-'नमोक्कारे'ति कोउस्सग्गसमत्तीए नमोका-18 गाध्यक रेण पारेंति नमो अरहंताणंति, 'चउवीसग'त्ति पुणो जेहिं इमं तित्थं देसियं तेसिं तित्थगराणं उसभादीणं चवीसत्थएणं, प्रतिकाउक्त्तिर्ण करेंति, लोगस्सुजोयगरेणंति भणियं होति, "कितिकम्मे ति तओ वंदिउकामा गुरुं संडासयं पडिलेहिता उववि-12 संति, ताहे मुहणंतगं पडिलेहिय ससीसोवरियं कार्य पमजति, पमजित्ता परेण विणएण तिकरणविसुद्धं कितिकम्मं करेंति, वन्दनकमित्यर्थः, उक्तं च-"आलोयणवागरणासंपुच्छणपूयणाए सज्झाए । अवराहे य गुरूणं विणओमूलं च बंदणग॥शा" मित्यादि 'आलोयणे ति एवं च वंदित्ता उत्थाय उभयकरगहियरओहरणाद्धावणयकाया पुवपरिचिंतिए दोसे जहारायणियाए संजयभासाए जहा गुरू सुणेइ तहा पवहमाणसंवेगा भयविप्पमुक्का अप्पणो विशुद्धिनिमित्तमालोयंति, उक्कं च"विणएण विणयमूलं गंतूणायरियपायमूलंमि । जाणाविज सुविहिओ जह अप्पाणं तह परंपि॥१॥ कयपावोवि मणुस्सो . १कागोरखगसमाप्ती नमस्कारेण पारयति नमोहंजय इति, चतुर्विंशतिति, पुनरित तीर्थ देशितं तेषां तीर्थकराणामुपमादीनां चतुर्विंशतिस्तनोकी-1 सनं कुर्वन्ति, लोकस्योद्योतकरेणेति भणितं भवति, कृतिकर्मेति ततो बन्दितुकामा गुरु संबंशकान् प्रमाण्यापविशन्ति, ततो मुखामस्तक प्रतिलिरुष सशीमु- परितर्न कार्य प्रमार्जपन्ति, प्रसूम परेण विनयेन त्रिकरणविशुद्ध कृतिकर्म कुर्वन्ति । भालोचनाम्याकरणसंप्रभपूजनासु स्वाध्याये । अपराधे च गुरूणां विनयो ॥७८५|| मूलं च वन्दनकं । एवं च वन्दित्वोत्यायोभयकरगृहीतरजोहरणा अर्धावनतकायाः पूर्वपरिचिन्तितान् दोषान् वधारवाधिक संवतभाषषा यथा गुरुः शृणोति तथा प्रवर्धमानसंवेगा भयविषमुका मारमनो विशुद्धिनिमित्तमालोचन्ति-विनयेन विनयमूलं गत्वाचायपादमूले । शापयेत् सुविहितो यथाश्रमानं तथा परमपि ॥१॥ कृतपापोऽपि मनुष्य 6-0345-X Tinataram.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1572~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy