SearchBrowseAboutContactDonate
Page Preview
Page 1572
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [१], मूलं [सू.] / [गाथा-], नियुक्ति: [१५२३] भाष्यं [२३१...], प्रक्षेप [१] (४०) * * प्रत सूत्रांक [सू.] सए ठाणे ति उक्तमन्यथा यस्य यदैव व्यापारपरिसमाप्तिर्भवति स तदैव सामयिकं कृत्वा तिष्ठतीति गाथार्थः ॥१५१७॥ | अयं च विधिः केनचित् कारणान्तरेण गुरोयाघाते सति। 'जइ पुण निवाघाओं व्याख्या-यदि पुनर्नियाघात एव सर्वे-| पामावश्यक-प्रतिकमणं ततः कुर्वन्ति सर्वेऽपि सहैव गुरुणा 'सड्डादिकहणवापाते पच्छा गुरू ठंति'त्ति निगदसिद्धमिति गाधार्थः ॥ १५१८॥ यदा च पश्चाद् गुरवस्तिष्ठन्ति तदा-'सेसा उ जहासत्ती' गाहा व्याख्या-शेषास्तु साधवो यथाशक्ति-शक्त्यनुरूपं यो हि यावन्तं कालं स्थातुं समर्थः 'आपुछित्ता गुरू ठंति सट्टाणे सामायिकं काऊण, किंनिमित्तं ?-'सुत्तस्थसरणहे सूत्रार्थस्मरणनिमित्तं-'आयरिए ठियंमि देवसिय आयरिए पुरओ ठिए तरस सामाझ्यावसाणे देवसियं अइयारं चिंतेति, अण्णे भणंति-जाहे आयरिओ सामाइयं कहइ ताहे तेवि तयडिया चेव सामाइयसुत्तमणुपेहंति गुरुणा सह पच्छा देवसिय'ति गाथार्थः ॥ १५१९ ॥ शेषाश्च यथा शक्तिरित्युक्त, यस्य कायोत्सर्गेण स्थातुं शक्तिरेव नास्ति स किं कुर्यादिति तद्गतं विधिमभिधित्सुराह-'जो हुज उ असमत्थों' गाहा व्याख्या-यः कश्चित् साधु वेदसमर्थः कायोदात्सर्गेण स्थातुं, स किंभूत इत्याह-वालो वृद्धो ग्लानः 'परितंतो'त्ति परिश्रान्तो गुरुवयावृत्यकरणादिना असावपि विकथादिविरहितः सन् ध्यायेत् सूत्रार्थ 'जा गुरू ठति'त्ति यावद् गुरवस्तिष्ठन्ति कायोत्सर्गमिति गाथार्थः ॥ १५२०॥ दीप अनुक्रम [३९]] आपृच्छय गुरून तिष्ठन्ति स्वस्थाने सामायिक कृपा, किनिमित, सूत्रार्थस्मरणहेतोः । भाचार्य स्थिते देवक्षिक-आचार्य पुरतः स्थिते तस्य सामा-1 यिकावसाने देवसिकमतिचारं चिन्तयन्ति, अम्बे भणन्ति-बदाऽऽचार्याः सामायिक कथयन्ति तदा तेऽपि तदवस्थिता एवं सामायिकसूत्रमनुप्रेक्षन्ते गुरुणा सह पश्चावसिक, JAINEaamana niorary on मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1571~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy