________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [५], मूलं [सू.] / [गाथा-], नियुक्ति: [१५१६] भाष्यं [२३१...],
(४०)
प्रत सूत्रांक
[सू.]
आवश्यक- कायोत्सर्गभङ्गो 'दीहडको वेति सर्पदष्टे चात्मनि परे वा सहसा-अकाण्ड एवोच्चार यतः, तथैव आक्रियन्त इत्याकारा- कायोत्सहारिभ- स्तैराकारैरभन्नः स्यात् कायोत्सर्ग एवमादिभिरिति गाथार्थः॥१५१६ ॥ अधुनौषतः कायोत्सर्गविधिप्रतिपादनायाह- गोध्य. द्रीया ते पुण ससूरिए चिय पासवणुचारकालभूमीओ । पेहित्ता अस्थमिए ठंतुस्सग्गं सए ठाणे ॥ १५१७॥ अतिचार
| कायोत्स० ॥७८४॥
जइ पुण निब्वाधाए आवासं तो करिति सब्वेवि । सडाइकहणवाघाययाइ पच्छा गुरू ठति ॥ १५१८॥ बसेसा उ जहासति आपुछित्ताण ठंति सहाणे । सुत्तत्थसरणहे आयरिऐं ठियंमि देवसियं ॥ १५१९॥ हजो हुज उ असमत्थो बालो वुहो गिलाण परितंतो। सो विकहाइविरहिओ झाइजा जा गुरू ठति ॥ १५२०॥
जा देवसिझं दुगुणं चिंतइ गुरू अहिंडओऽनिहूँ । बहवाबारा इअरे एगगुणं ताव चिंतंति ॥ १५२१ ॥ | पब्वइयाण व चिट्ठ नाऊण गुरू बटुं बहुविही। कालेण तदचिएणं पारेई थोवचिट्ठोऽपि ॥ (प्र०१) नमुकारचवीसगकिइकम्मालोअणं पडिकमणं । किइकम्मदुरालोइअ दुप्पटिकते य उस्सग्गो ॥ १५२२ ॥ एस चरितुस्सग्गो दसणसुद्धीइ तइयओ होइ । सुअनाणस्स चउत्थो सिहाण थुई अ किइकम्मं ॥ १५२३ ॥ | व्याख्या-ते पुन:-कायोत्सर्गकारः ससूर्य एव दिवसे प्रश्रवणोच्चारकालभूमयः (मीः) प्रत्युपेक्षन्ते, द्वादश प्रश्रवण-18 भूमयः आलयपरिभोगान्तः पटू पटू पहिः, एवमुच्चारभूमयो द्वादश, प्रमाणं चासां तियर जपन्येन हस्तमात्रमधश्चत्वार्य-16 लानि यावत् अचेतनं, उत्कृष्टतस्तु स्थण्डिलं द्वादश योजनमानं, न च तेनेहाधिकारः, तिनस्तु कालभूमया-कालमण्डलाख्याः,
॥७८४॥ यावश्चैनमन्यं च श्रमणयोगं कुर्वन्ति कालवेलायां तावत् प्रायसोऽस्त मुपयात्येव सविता ततश्च 'अस्थमिए ठंति उस्सग्गं
244564%
84%
दीप अनुक्रम [३९]]
Jantastimam
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: कायोत्सर्गस्य विधि: प्रतिपादयते
~ 1570 ~