SearchBrowseAboutContactDonate
Page Preview
Page 1545
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [५], मूलं - [गाथा-], नियुक्ति: [१४५२] भाष्यं [२३१...], प्रक्षेप [१] (४०) कायोत्सर्गनिक्षेपः प्रत आवश्यक- भावेनोत्सृजति तत्प्रकटयन्नाह-'खरफरुसाइसचेयण' खरपरुषादिसचेतनं खरं-कठिनं परुष-दुभाषणोपेतं अचेतनं हारिभ-14 दुरभिगन्धविरसादि यद् द्रव्यमपि त्यजति दोषेण येन खरादिनैव 'भावुझणा सा उ' भावनोत्सर्ग इति गाथार्थः द्रीया ॥ १४५० ॥ गतं मूलद्वारगाथायामुत्सर्गमधिकृत्य निक्षेपद्वारम्, अधुन कार्थिकान्युच्यन्ते, तत्रेय गाथा 'उस्सग्ग विउस्सरणु' उत्सर्गः ब्युत्सर्जना उज्झना च अवकिरणं छर्दनं विवेकः वर्जनं त्यजन उन्मोचना परिशातना ॥७७१॥ शातना चैवेति गाथार्थः ॥१४५१ ॥ मूलद्वारगाथायामुक्तान्युत्सगैकार्थिकानि, ततश्च कायोत्सर्ग इति स्थितं, कायस्योत्सर्गः कायोत्सर्गः । इदानी मूलद्वारगाथागतविधानमार्गणाद्वारावयवार्थव्याचिख्यासयाऽऽह--'सो उस्सग्गो दुविहों' स कायोत्सर्गो द्विविधः, 'चेट्टाए अभिभवे य नायवो' चेष्टायामभिभवे च ज्ञातव्यः, तत्र 'भिक्खायरियादि पढमो' भिक्षाचर्यादौ विषये प्रथमः कायोत्सर्गः, तथाहि-चेष्टाविषय एवासी भवति, 'उवसम्गऽभिजणे बिइओ'त्ति उपसर्गादिव्यादयस्तैरभियोजनमुपसगाभियोजनं तस्मिन्नुपसर्गाभियोजने द्वितीयः-अभिभवकायोत्सर्ग इत्यर्थः, दिव्याभिभूत एवं महामुनिस्तदेवार्य करोतीति हृदयम्, अथवोपसर्गाणामभियोजनं-सोढव्या मयोपसर्गास्तभयं न कार्यमित्येवंभूतं तस्मिन् द्वितीय इत्यर्थः । इत्थं प्रतिपादिते सत्याह चोदकः, कायोत्सर्गे हि साधुना नोपसर्गाभियोजनं कार्यइयरहवि ता न जुज्जइ अभिगो किं पुणाइ उस्सग्गे? नणु गब्वेण परपुरं अभिरुज्झइ एवमेयंति(पि)॥१४५३ ४|मोहपयडीभयं अभिभवितु जो कुणइ काउस्सग्गंतु भयकारणे घ तिविहे णाभिभवो नेव पडिसेहो ॥१४५४|| दाआगारेऊण पर रणिक जइ सो करिब उस्सग्ग। जुजिज अभिभवो तो तदभावे अभिभवो कस्स ? ॥१४५५॥ दीप अनुक्रम [३६..] ७७१॥ Moran.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~15444
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy