SearchBrowseAboutContactDonate
Page Preview
Page 1544
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [५], मूलं [-] / [गाथा-], नियुक्ति: [१४५१] भाष्यं [२३१...], प्रक्षेप [१] (४०) प्रत उस्सग्ग विउस्सरणुज्झणा य अवगिरण छडण विवेगो। सज्जण चयणुम्मुअणा परिसाडण साडणाचेव ॥१४५१॥ उस्सगे निक्खेवो चउक्कओ छक्कओ अ कायब्बो । निक्खेवं काऊणं परूवणा तस्स कायब्वा ॥१॥ सो उस्सग्गो दुविहो चिट्टाए अभिभवे य नायव्यो। भिक्वायरियाइ पढमो उवसग्गभिर्जुजणे चिइओ ॥१४५२॥ नामंठवणादविए' अर्थमधिकृत्य निगदसिद्धा, विशेषार्थ तु प्रतिद्वारं प्रपञ्चेन वक्ष्यामः, तत्रापि नामस्थापने गतार्थे. द्रव्योत्सर्गाभिधित्सया पुनराह-'दबुझणा उजं जेण' द्रव्योज्झना तु द्रव्योत्सर्गः स्वयमेव 'जन्ति यद् द्रव्यमनेषणीयं | 'अवकिरतित्ति योगः अवकिरति-उत्सृजति 'जेणे ति येन करणभूतेन पात्रादिनोत्सृजति,'जस्थत्ति यत्र द्रव्ये उत्सृजति द्रव्यभूतो वा-अनुपयुक्तो वा उत्सृजति एप द्रव्योत्सर्गोऽभिधीयते । क्षेत्रोत्सर्ग उच्यते 'जं जत्थ बावि खेत्ते'त्ति यत्क्षेत्रं | दक्षिणदेशाधुत्सृजति यत्र वाऽपि क्षेत्रे उत्सर्गो व्यावय॑ते एष क्षेत्रोत्सर्गः, कालोत्सर्ग उच्यते-'जं अच्चिर जम्मि वा काले'त्ति यत्कालमुत्सृजति यथा भोजनमधिकृत्य रजनी साधवः 'जचिरति यावन्तं कालमुत्सर्गः, यस्मिन् वा काले उत्सर्गो ब्यावयेते एप कालोत्सर्ग इति गाथार्थः ॥ १४४८ ॥ भावोत्सर्गप्रतिपादनायाह भावे पसत्यमियर' 'भाचे'ति द्वारपरामर्शः, भावोत्सर्गों द्विधा-प्रशस्त-शोभनं वस्त्यधिकृत्य 'इतरंति अप्रशस्तमशो-|| भनं च, तथा येन भावेनोत्सर्जनीयवस्तुगतेन खरादिना 'अवकिरति जन्तु' उत्सृजति यत् तत्र भावेनोत्सर्ग इति तृतीयासमासः, तत्र असंयम प्रशस्ते भावोत्सर्गे त्यजति, अप्रशस्ते तु संयम त्यजतीति गाथार्थः ॥ १४४९॥ यदुक्तं येन वा दीप अनुक्रम [३६..] JAMERatin A NDraryom मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1543~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy