SearchBrowseAboutContactDonate
Page Preview
Page 1543
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक’- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [9], मूलं [-] / [गाथा-], नियुक्ति: [१४४६] भाष्यं [२३१], (४०) कायोत्सर्गनिक्षेपः प्रत X आवश्यकएको काओ वुहा जाओ' एकः काय:-क्षीरकायः द्विधा जातः, घटद्वये न्यासात, तत्र एकस्तिष्ठति, एको मारितः, हारिभ- जीवन मृतेन मारितस्तदेतालवेति-ब्रूहि हे मानव ! केन कारणेन , कथानकं यथा प्रतिक्रमणाध्ययने परिहरणायामिति द्रीया गाथार्थ, भारकायश्चात्र क्षीरभृतकुम्भद्वयोपेता कापोती भण्यते, भारश्चासौ कायश्च भारकायः, अण्णे भणंति॥७७०॥ भारकायः कापोत्येयोच्यते इति ॥ १४४५ ॥ भावकामप्रतिपादनायाह 'दुगतिगचउरों' द्वौ यश्चत्वारः पञ्च वा भावा-औदयिकादयः प्रभूता वाऽन्येऽपि 'यत्र' सचेतनाचेतने वस्तुनि विद्यन्ते स भवति भावकायः, भावानां कायो भावकाय इति, 'जीवमजीवे विभासा ' जीवाजीवयोर्विभाषा खल्यागमानुसारेण कार्येति गाथार्थः ॥ १४४६ ॥ मूलद्वारगाथायां कायमधिकृत्य गतं निक्षेपद्वारम् , अधुनैकार्थिकान्युच्यन्ते, तत्र गाथाकायः शरीरं देहः बोन्दी चय उपचयश्च सहात उच्छ्रयः समुच्छ्यश्च कडेवरं भत्रा तनुः पाणुरिति गाथार्थः ॥ २३१ ॥ मूलद्वारगाथायाँ कायमधिकृत्योक्तान्येकाथिकानि, अधुना उत्सर्गमधिकृत्य निक्षेपः एकार्थिकानि चोच्यन्ते, तत्र निक्षेपमधिकृत्याहनामंठवणादविए खित्ते काले तहेव भावे य । एसो उस्सग्गस्स उ निक्वेवो छविहो होइ ॥ १४४७ ॥1 दब्बुज्मणा उ जंजेण जत्थ अवकिरह दब्बभूओ वाजं जत्थ वावि खित्ते जंजचिर जंमि वा काले ॥१४४८॥ भावे पसत्यमियरं जेण व भावेण अवकिरह जंतु । अस्संजमं पसत्थे अपसत्थे संजमं चयइ ॥१४४९॥ वरफरुसाइसचेयणमचेयणं दुरभिगंधविरसाई । दवियमवि चयइ दोसेण जेण भाबुज्झणा सा उ ॥ १४५० ॥ दीप अनुक्रम [३६..] ७७०॥ AnEaadme Mandiorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: | उत्सर्ग अधिकृत्य षड् निक्षेपा: ~1542~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy