SearchBrowseAboutContactDonate
Page Preview
Page 1528
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४], मूलं [सू.] / [गाथा-], नियुक्ति : [१४१७...] भाष्यं [२२७...] (४०) आवश्यक श्यक- हारिभद्रीया प्रत सूत्रांक ॥७६२॥ [सू.] अहाइज्जेसु दीवसमुद्देसु पनरससु कम्मभूमीसु जावंति केइ साडू रपहरणगुच्छपडिग्गहधारा पंचमह-8 प्रतिकब्वयधारा । अहारसहस्ससीलंगधारा अक्खयायारचरित्ता ते सव्वे सिरसा मणसा मधएण वंदामि । (सूत्रंमणाध्य. अद्धतृतीयेषु द्वीपसमुदेषु-जम्बूद्वीपधातकीखण्डपुष्कराद्धेषु पञ्चदशसु कर्मभूमिषु-पश्चभरतपश्चरावतपञ्चविदेहाभिधानासु यावन्तः केचन साधवः रजोहरणगुच्छप्रतिग्रहधारिणः, निझवादिव्यवच्छेदायाह-पञ्चमहाव्रतधारिणः, पञ्च महानतानि-प्रतीतानि, अतस्तदेकाङ्गविकलप्रत्येकबुद्धसङ्ग्रहायाह-अष्टादशशीलासहस्रधारिणः, तथाहि केचिद् भगवन्तो रजोहरणादिधारिणो न भवन्त्यपि, तानि चाष्टादशशीलासहस्राणि दयन्ते, तत्रेयं करणगाथा-जोए करणे सना इंदिय भोमाइ समणधम्मे य । सीलंगसहस्साणं अट्ठारसगस्स निष्फत्ती ॥१॥ स्थापना स्वियं इयं भावना-मणेण ण करेइ आहारम० व. का. णक०ण का०ण अ० सण्णाविप्पजढो सोतिदियसंवुडो खंतिसंपन्नो आ० भ० मै० पुढवीकायसंरक्खओ १, मणेण ण करेइ आ-| सो० च० घा० र० फा हारसण्णाविष्पजढो सोतिंदियसंवुडो खंति-से पु० आ ते० तेच.पं० अ०संपन्नो आउक्कायसंरक्खओ २ एवं तेउ ३ वाउ ख० मा० आ० | मु० त० स० स० सी० आ० | ०४ वणस्सति ५ वि०६ ति०७च०८५०९ जे नो करिति मणसा निजियाहारसन्नसोइदि पुढबीकायारंभे खंतिजुआ ते मुणि वन्दे ॥१॥ दीप अनुक्रम [३४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: १८००० शिलांगरथस्य वर्णनं ~1527~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy