SearchBrowseAboutContactDonate
Page Preview
Page 1521
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१४१३] भाष्यं [२२७...] (४०) प्रत सूत्रांक [सू.] गणिसहमाइमहिओ रागे दोसंमि न सहए सई । सव्वमसज्झायमयं एमाई हुंति मोहाओ॥ १४१३ ।। व्याख्या-महितो'त्ति दृष्टस्तुष्टो नन्दितो वा परेण गणिवायगो वाहरिजंतो वा भवति, तदभिलापी असल्झाइएवि सज्झायं करेइ, एवं रागे, दोसे किं वा गणी वाहरिजति वायगो वा, अहंपि अहिजामि जेण एयस्स पडिसवत्तीभूओ | भवामि, जम्हा जीवसरीरावयवो असल्झाइयं तम्हा असज्झाइयमयं-न श्रद्दधातीत्यर्थः ॥ १४१३ ॥ इमे य दोसा उम्मायं च लभेजा रोगायकं च पाउणे दीहं । तित्थयरभासियाओ भस्सइ सो संजमाओ वा ॥१४१४ ॥ | व्याख्या-खेत्तादिगो उम्माओ चिरकालिओ रोगो, आसुघाती आयको, एतेण वा पावेजा, धम्माओ भंसेज्जा-मिच्छदिही वा भवति, चरित्ताओ वा परिवडइ ॥१४१४ ॥ इहलोए फलमेय परलोऍ फलं न दिति विजाओ। आसायणा सुयस्स उ कुन्वइ दीहं च संसारं ॥ १४१५॥ __ व्याख्या-सुयणाणायारविवरीयकारी जो सो णाणावरणिज कम्मं बंधति, तदुदया य विजाओ कओवयाराओवि फलं न देति, न सिध्यन्ति इत्यर्थः । विहीए अकरणं परिभवो, एवं सुवासायणा, अविहीए वहतो नियमा अह परेण गणी वाचको प्याट्रियमाणो वा भवति। अस्वाभ्यायिकेऽपि स्वाध्यायं करोति, एवं रामे, किं वा गणी यानियले बाचको वा, अहमध्यध्येय येनेतस्थ प्रतिसपनीभूतो भवामि, यस्मात् जीवशरीरावययोऽस्वाध्यामिक तमादस्वाभ्यायिकमयं । इमे च दोषा:-क्षिप्तचित्तादिक उम्माद: चिरकालिको रोग आशुधाती आता, एतेन वा प्राप्नुयात्, धर्मान् अश्येन्-मिथ्याष्टिची भवेत् , चारित्राहा परिपतेत् । श्रुतज्ञानाचारविपरीतकारी यः स हानावरणीय कर्म वनाति, तदुदयाच विधाः कृतोपचारा भपि फलं न वदति, विधेरकरणं परिभवः एवं श्रुताशातना, अविधी वर्तमानो नियमात् अष्ट दीप अनुक्रम [२९] Co मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1520~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy