SearchBrowseAboutContactDonate
Page Preview
Page 1511
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक’- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३९७] भाष्यं [२२३...] (४०) प्रत सूत्रांक * [सू.] पडिजग्गिमि पढमे बीयविवजा हवंति तिन्नेव । पाओसिय रत्तिय अहउवओगा उ दुण्णि भवे ॥१३९७ ।। गाथाद्वयस्यापि च्याख्या-रत्तिए अगहिए सेसेसु तिसु गहिएम तिण्णि, अहरत्तिए वा अगहिए तिण्णि, दोणि कई १, उच्यते, पाउसियअडरत्तिएसु गहिएसु सेसेसु अगहिएसु दोष्णि भवे, अहया पाउसियवेरत्तिए गहिए य दोन्नि, अहवापारसियपाभाइएसु अगहिएसु दोषिण, एत्थवि कप्पे पाउसिए चेव अणुवहएण उवओगओ सुपडियग्गिएणसमकालेण पदति न दोसो, अहवा वेरतिय अहुरत्तियेऽगहिए दोषिण अहवा अडरत्तियपाभाइयगहिपसु दोण्णि अहवा वेरत्तियपाभाइ |एसु गहिरासु, जदा एको तदा अण्णतरंगेहइ । कालचउक्ककारणा इमे कालचउक्के गहणं उस्सग्गविही चेव, अहवा पाओसिए गहिए उवहए अहुरत्तं घेत्तुं सम्झायं करेंति, पाभाइओ दिवसहा घेतबो चेव, एवं कालचउकं दिखें, अणुबहए पाओसिए सुपडिय गिए सब राई पति, अडरत्तिएणवि वेरत्तियं पहंति, वेरत्तिएणवि अणुवहएण सुपडियग्गिएण पाभाइय असुद्धे उद्दिई दिवस. Fओवि पडंति। कालचउके अग्गहणकारणा इमे-पाउसिब न गिण्हंति असिवादिकारणओन सुज्झति वा, अडरत्तियं नगिण्हंति 1 वैरात्रिकेऽगृहीते शेषेषु त्रिषु गृहीतेषु त्रयः, अर्धरात्रिके वाऽगृहीते त्रयः, ही कथं ?, उच्यते, प्रादोषिकार्धरात्रियोहीतयोः शेषयोरगृहीतयोड़ी भवतः, अथवा प्रादोपिकपैरात्रिकयोग्दीतयोद्री ५ अथवा प्रादोषिकप्राभातिकयोस्गृहीतबोही अवापि कल्पे प्रादोपिकणानुपहतेनैवोपयोगतः सुमतिजागरितेन सर्वकालेषु पठति न दोषः, अथवा पैराविक अर्धरात्रिकेऽगृहीते हो अथवा अर्धराविकमाभातिकवोहीतयोडी, अधवा बैरात्रिकमाभातिकयोही. तयोडौं, मौकस्तादाम्पतरं गृहाति । कालचतुककारणानीमानि-काल चतुष्कारहणं गत्सर्गविधिरेच, अथवा प्रादोपिके गृहीते अपहतेऽधरात्रं गृहीत्वा स्वाध्याय कुर्वन्ति, प्राभातिको दिवसाथै महोतम्य एव, एवं कालचतुष्कं इष्ट, अनुपहते प्रादोपिके सुप्रति जागरिते सर्वा रात्रि पठन्ति, अर्धरात्रिकेणापि वैरात्रिके पठन्ति, वैराविकणायनपाइनेन सुपतिनागरितेन प्राभातिके कालेशुद्ध उद्दिष्ट विवसतोऽपि पठन्ति । कालचतुम्के ग्रहणकारणानीमानि-प्रादोपिक न। गृहन्ति अशिवादिकारणतः न शुध्यति चा, अर्धरात्रिकन गृहन्ति दीप अनुक्रम [२९] KRIC मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1510~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy