SearchBrowseAboutContactDonate
Page Preview
Page 1510
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [स्.-] दीप अनुक्रम [२९] आवश्यकहारिभद्रीया ।। ७५३ ।। आवश्यक- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः) अध्ययनं [४], मूलं [सू.] / [गाथा-], निर्युक्ति: [ १३९४] भाष्यं [ २२३ ...] भवति, एक्कमि अगहिए इत्यर्थः, बितिए हाणिपदे कए दुगं भवति, द्वयोरग्रहणत इत्यर्थः एवममायाविणो तिन्नि वा अगिण्हुतस्स एको भवति, अहवा मायाविमुक्तस्य कारणे एकमपि कालमगृहतो न दोषः प्रायश्चित्तं न भवतीति गाथार्थः ॥ १३९४ ॥ कहं पुण कालचक्कं १, उच्यते फिडियम अहरते कालं वित्तुं सुवंनि जागरिया । ताहे गुरू गुणंती चउत्थि सन्वे गुरू सुअइ ।। १३९५ ।। व्याख्या - पादोसियं कालं घेत्तुं सबै सुत्तपोरिसिं कार्ड पुन्नपोरिसीए सुतपाढी सुवंति, अत्थचिंतया उकालियपाढिणो य जागरंति, जात्र अङ्कुरतो, ततो फिडिए अट्टरते कालं घेत्तुं जागरिया सुयंति, ताहे गुरु उट्ठेत्ता गुणेंति, जाव चरिमो पत्तो, चरिमजामे सवे उट्टित्ता वेरत्तियं घेत्तुं सज्झायं करेंति, ताहे गुरु सुवंति । पत्ते पाभाइयकाले जो पाभाइयं कालं घेच्छिहिति सो कालस्स पडिक्कमिडं पाभाइयकालं गेण्डर, सेसा कालवेलाए पाभाइयकालस्स पडिक्कमंति, ततो आवस् करेंति, एवं चउरो काला भवति ।। १३९५ ।। तिष्णि कहूं ?, उच्यते, पाभाइए अगहिए सेसा तिन्नि, अहवागहियंमि अङ्कुरते घेरतिय अगहिए भवइ तिन्नि । बेरतिय अहरते अइ उबओगा भवे दुणि ॥। १३९६ ।। १] भवति, एकगृहीते। द्वितीयस्मिन् हानिपदे कृते द्विकं भवति एवममायाविनखीन् बागृत एको भवति, अथवा कथं पुनः का? प्रदोषिकं कालं गृहीत्वा सर्वे सूत्रपरूषों कृत्वा पूर्णायां पौरुण्यां सूत्रपाठिनः स्वपन्ति, अर्थचिन्तका उत्कालिकपाटका जागरन्ति यावदत्रः, ततः स्फिटिकेऽधेरा कालं गृहीत्वा जागरिताः स्वपन्ति तदा गुरव उत्थाय गुणयन्ति वावचरमः प्राप्तः, चरमे यामे सर्वे उत्थाय वैशत्रिकं गृहीत्वा स्वाध्यायं कुर्वन्ति तदा गुरवः स्वपन्ति प्राप्ते प्राभातिककाले यः प्राभातिकं कालं महीष्यति स का प्रतिक्रम्य प्राभातिककालं गृह्णाति शेषाः कालवेलायां प्राभातिककालस्य प्रतिक्राम्यन्ति तत आवश्यकं कुर्वन्ति एवं चत्वारः काला भवन्ति त्रयः कथं ?, उच्यते, प्राभातिकेऽगृहीते शेषाखयः, अथवा ४ प्रतिक मणाध्य० अस्वाध्या यनियुक्तिः ~ 1509~ ॥ ७५३॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy