________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३७०] भाष्यं [२२३...],
(४०)
प्रत सूत्रांक
[सू.]
गाहिणो आपुच्छण संदिसाषण कालपवेयणं च सर्व तस्सेव करेंति, पत्थ गंडगदिहतो न भवाइ, इयरे उवउत्ता चिहति. सुद्धे काले तत्थेव उवज्झायस्स पवेएंति । ताहे दंडधरो बाहिं कालपडिचरगो चिहाइ, इयरे दुयगावि अंतो पविसति. ताहे उबझायस्स सभीवे सये जुगवं पट्टाति, पच्छा एगो नीति दंडधरो अतीति, तेण पडविए समायं करेंति,18 ॥ १३७० ।। निवाघाए पच्छद्धं अस्यार्थ:आपुच्छण किहकम्मे आवासिय पडियरिय वाघाते। इंदिय दिसा य तारा चासमसज्झाइयं च ॥१३७१॥
व्याख्या-निषाघाते दोभि जणा गुरुं आपुच्छंति कालं घेच्छामो, गुरुणा अणुपणाया 'कितिकम्म'ति वंदर्ण काउं दंडगं घेत्तुं उवउत्ता आवासियमासज्जं करेन्ता पमज्जन्ता य निग्गच्छंति, अंतरे य जइ पक्खलंति पहंति वा वत्थादि है वा विलग्गति कितिकम्मादि किंचि वितह करेंति ततो कालवाघाओ, इमा काल भूमीपडियरणविही, इंदिएहिं उवउत्ता |पडियरंति, 'दिस'त्ति जत्थ परोवि दिसा दीसंति, उडुमि जइ तिनि तारा दीसंति, जइ पुण न उवउत्ता अणिहो|
माहिणी आपृच्छासंदिशनकामप्रवेपनानि सर्व तमै एवं कुरुतः, अत्र गण्डगष्टान्तो न भवति, इतरे उपयुकास्तिष्ठन्ति, शुतने काले तत्रैवोपाध्यायाय प्रवेदवतः, तदा दण्डधरो बहिः कालं प्रतिवरन् तिति, इतरी द्वावपि अन्तः प्रविशतः, तदोपाध्यायस्थ समीपे सर्व युगपत् प्रस्थापयन्ति, पश्चादेको निर्गच्छति दण्डधर आगच्छति, तेन प्रस्थापिते खाध्यायं कुर्वन्ति । नियाघाते द्वौ जदौ मुरुमापूच्छेते कार प्रहीष्यावः, गुरुणाऽनुज्ञाती कतिफर्मति वदनं कृाचा दण्ड गृहीत्वोपयुक्ती आपश्यिकीमा वाय्यां कुर्वन्तो प्रमार्जयन्तौ च निर्गच्छतः, अन्तश च यदि प्रस्खलतः पततो वा वखादि वा विलगति कृतिकर्मादि चा किनिद्वितधं कुरुतस्तदा काल व्याघातः, अयं कालभूमिप्रतिचरणविधिः, इन्द्रियेपूपयुक्तौ प्रतिचरतः, दिश इति या पतलोऽपि दिशो रश्यन्ते, मती यदि | तिखस्तारका रश्यन्ते, यदि पुनर्नोपयुक्तौ अनिष्टो
दीप अनुक्रम [२९]
~1496~