________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३६८] भाष्यं [२२३...],
(४०)
A५मति
प्रत सूत्रांक
-
[सू.]
आवश्यकता आवासगं तु काउं जिणोवइडं गुरुवएसेणं । तिपिण थुई पडिलेहा कालस्स हमा विही तत्थ ॥१३६८ ॥ हारिभ. व्याख्या-जिणेहिं गणहराणं उवइ ततो परंपरपण जाव अम्हं गुरूवएसेण आगयं तं कार्ड आवस्सयं अण्णे तिष्णि IXIT
मणाध्य द्रीया
थुतीओ करिति, अहवा एगा एगसिलोगिया, वितिया बिसिलोझ्या ततिया [त] तियसिलोगिया, तेसिं समत्तीए कालप-लायकनिर्य11७४६॥ 18 डिलेहणविही कायथा ॥१३६८ ॥ अच्छर ताव विही इमो, कालभेओ ताव वुच्चइ
कौ कालदुविहो उ होइ कालो वाघाइम एतरो य नायब्बो । वाधातो घंघसालाएँ घट्टणं सहकहणं वा ॥ १३६९ ॥ ग्रहविधिः
व्याख्या-पुषद्ध केलं, पच्छद्धस्स व्याख्या-जा अतिरित्ता वसही कप्पडिगसेविया य सा घंघसाला, ताए अतिताणं घट्टणपडणाइ वाघायदोसो, सहकहणेण व वेलाइकमणदोसोत्ति । एवमादि ॥ १३६९ ॥
वाघाए तइओ सिं दिजद तस्सेव ते निषेएंति । इयरे पुच्छंति दुवे जोगं कालस्स घेच्छामो ॥ १३७॥ व्याख्या-तमि वाघातिमे दोषिण जे कालपडियरगा ते निगच्छति, तेसिं ततिओ पवझायादि दिजा, ते काल
-
दीप अनुक्रम [२९]
मिर्गणधरेग्य उपविर कसा परम्परफेण वाचदमा गुरूपदेशेन आगतं सत् हत्याऽऽष अग्ये तिखः खलीः कुर्षन्ति, अथवा एका एकश्लोकिका
H७४६॥ द्वितीया दिलोकिका तृतीया त्रिलोकिका, ताखा समरसी कालपतिलेखनाविधिः कम्मर । लिन्त सापन विधियकाकोरलाचाप्यते । पूर्वाध कण्य। पचास्य व्याया-पासिरिता वतिः कर्मरिकारिता पसाबमाला लायो बाबपवादियोधातोपा, भावाने पेलातिकमणदोष इति, ममादि । तसि मावासपति की कासाविचार ती निकता, ओमवीय सहाध्यायावियते, की -
~1495~