SearchBrowseAboutContactDonate
Page Preview
Page 1495
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३६६] भाष्यं [२२३...., (४०) प्रत सूत्रांक [सू.] दीप अनुक्रम [२९] सेसा उ जहासत्ति आपुच्छित्ताण ठंति सहाणे । सुत्तत्वकरणहेउं आयरिऍ ठियंमि देवसियं ॥ १३६६ ॥ | व्याख्या-सेसा साहु गुरु आपुरिछत्ता गुरुगणस्स मग्गओ आसन्ने दूरे आधाराइणियाए जं जस्स ठाणं तं सठाण, तत्थ पडिकमंताणं इमा ठवणा । गुरू पच्छा ठायंतो मज्झेण गंतुं सठाणे ठायइ, जे वामओ ते अणंतर सवेण गंतुं सठाणे ठायन्ति, जे दाहिणओ अणंतरसदेण गंतुं ठायंति, तं च अणागयं ठायति सुत्तत्यसरणहेर्ड, तत्थ य पुवामेव ठायंता* करेमि भंते ! सामाइयमिति सुत्तं करेंति, पच्छा जाहे गुरू सामाइयं करेत्ता बोसिरामित्ति भणित्ता ठिया उस्सगं, ताहे| देवसियाइयारं चिंतति, अन्ने भणति-जाहे गुरू सामाइयं करेंति ताहे पुवडियावि तं सामाइयं करेंति, सेस कंठं ॥ १३६६॥। जो हुज्ज उ असमत्थो बालो चुहो गिलाण परितंतो। सो विकहाइ विरहिओ अच्छिज्जा निजरापही ॥१३६७॥ | व्याख्या-परिस्संतो-पाहुणगादि सोवि सज्झायशाणपरो अच्छति, जाहे गुरू ठंति ताहे तेवि बालादिया ठायंति एएण विहिणा ॥ १३६७ ॥ शेषाः साथको गुरुमालय गुरुस्थानस्य पृछत आसको दूरे बधारातिकतया यस्य यत् स्थानं तत् स्वस्थान, तत्र प्रतिकाम्पताभियं स्थापना-गुरुः पश्चात तिष्ठन मध्येन गत्वा स्वस्थाने तिष्ठति, ये बाभतोऽनन्तर सध्येन गत्वा खस्थाने तिष्ठन्ति, ये दक्षिणतोऽनन्तरापसम्यग गरवा तिष्ठन्ति, तत्र चानागतं तिरान्ति सूत्राधस्मरणहतो, नत्र च पूर्वमेय तिष्ठन्तः करोमि भदन्त ! सामायिकमिति सूर्य कर्षयन्ति, पशायदा गुरवः सामायिक कृष्ट्वा व्युत्पजामीति | भणित्वा स्थिता उस तदा दैयासिकातिचारं चिन्तयन्ति, अम्बे भणन्ति-यदा गुरवः सामायिकं कुर्वन्ति तदा पूर्व स्थिता अपि तत् सामायिक कुर्वन्ति |शेष कारुपम् । परिवान्तामापूर्णकादिः सोऽपि स्वाध्यायध्यानपरस्तिष्ठति, यदा गुरवस्तिष्ठन्ति सहा तेऽपि बालाचासिन्ति एतेन विधिना । ~1494 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy