SearchBrowseAboutContactDonate
Page Preview
Page 1491
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३५९] भाष्यं [२२२], (४०) प्रत सूत्रांक [सू.] दीप अनुक्रम [२९] अस्य गाथाद्वयस्य व्याख्या- सीयाणं जत्थ वा असिवोमे मताणि बहूणि छड्डियाणि, आघातणेति जत्थ वा महासंगामे मया बहू, एएसु ठाणेसु अविसोहिएम कालओ बारस वरिसे, खेत्तओ हत्यसयं परिहरंति, सम्झायं न करतीत्यर्थः । अह एए ठाणा दवग्गिमाइणा दड्डा उदगवाहो वा तेणंतेण बूढो गामनगरेण वा आवासंतेण अप्पणो घरहाणा सोहिया, सेपि जे गिहीहिं न सोहियं, पच्छा तत्थ साहू ठिया अप्पणो वसही समतेण मग्गिन्ता जं दिडं तं विर्गिचित्ता अदिढे वा तिणि दिणा उग्पाडणकाउस्सगं करेत्ता असढभावा सज्झायं करेंति । 'सारीरगाम' पच्छद्धं, इमा विभासा सरीरेत्ति मयस्स सरीरयं जाव डहरग्गामे ण निम्फिडियं ताव सज्झायं ण करेंति, अह नगरे महंते वा गामे तत्थ वाड|गसाहीउ जाव न निष्फेडियं ताव सज्झायं परिहरंति, मा लोगो निहुक्खत्ति भणेजा ॥ तथा चाह भाष्यकार:डहरगगाममए वा न करेंति जाव ण नीणियं होइ। पुरगामे व महंते वाडगसाही परिहरंती ॥२२३॥ (भा०) यत् श्मशानं यन्त्र धाऽशिवावमयोर्मुतकानि बहूनि त्यक्तानि, आघातन मिति यत्र वा महासङ्गामे मृतानि बहू नि, एतेषु स्थानेश्वविशोधितेषु काळतो द्वादश वर्षाणि क्षेत्रको हस्तशतं परिहरन्ति-स्वाध्यायं न कुर्वन्तीत्यर्थः । अवैतानि स्थानानि दयाझ्यादिना दानि उदकवाहो वा तेनाभ्यना न्यूडः ग्रामनगरेण वाऽऽवसत्ताऽस्मनो गृहस्थानानि शोधितानि शेषमपि यौन शोधितं पश्चात् तत्र साधवः स्थिताः, आत्मनो वसतिः समन्तात् मार्गयन्तो यदृष्टं तत् यतवाडष्टे वा श्रीन दिवसान् उद्घाटनकायोत्सर्ग कृत्वाध्याउभायाः स्वाध्यायं कुर्वन्ति । शारीरग्राम पार्थ, इचं विभाषा-शरीरमिति मृतस्य शरीरं यावल| धुमामे न निष्काशितं तावत् स्वाध्यायं न कुर्वन्ति, अथ नगरे महति वा प्रामे तन्त्र वाटकात शाखाया वा यावत्र निष्काशितं तावत् स्वाध्यायं परिहरन्ति, मा लोको निर्तुःखा इति भणेत् । ~14904
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy