SearchBrowseAboutContactDonate
Page Preview
Page 1490
Loading...
Download File
Download File
Page Text
________________ आगम (४०) ཝལླཱཡྻ [सू.] अनुक्रम [२९] आवश्यक हारिभद्रीया ॥७४३ ॥ %%%%% और * आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [४], मूलं [सू.] / [गाथा-], निर्युक्तिः [१३५७] भाष्यं [२२२], तो उघाड काउस्सगं कार्ड सझायं करेंति । सेसट्टिएस जीवमुकदिणाऽऽरम्भ उ हत्थसतम्भंतरठिएसु बारसचरिसे असज्झाइयं, गाथापूर्वार्द्ध, पश्चार्द्धस्य तु भाष्यकार एव व्याख्यां कुर्वन्नाह - सीयाणे जं दिहं तं तं मुत्तूण नाहनिहयाणि । आडंबरे य रुद्दे माहस हिडिया बारे ॥ २२२ ॥ ( भा० ) । व्याख्या- 'सीयाणे'त्ति सुसाणे जाणिऽट्टियाणि दाणि उदगवाहेण बूढाणि न ताणि अडियाणि असज्झाइयं करेंति, जाणि पुण तत्थ णत्थ वा अणाहकडेवराणि परिडवियाणि सणाहाणि वा इंधणादिअभावे 'नियति निक्खित्ताणि ते असज्झाइयं करेंति । पाणत्ति मायंगा, तेसिं आडंबरो जक्खो हिरिमेकोऽवि भण्णइ, तस्स हेट्ठा सज्जोमयहीणि ठविजंति, एवं रुदघरे मादिघरे य, ते कालओ बारस वरिसा, खेत्तओ हत्थसयं परिहरणिजा इति गाथार्थः ॥ २२२ ॥ आवासिय च वूढं सेसे दिडंमि मग्गण विवेगो । सारीरगाम वाडग साहीइ न नीणियं जाव ॥ १३५८ ॥ एताए पुबद्धस्स इमा विभासाअसिवोमाघयणेसुं वारस अविसोहियंमिन करंति । झामिय बूढे कीरइ आवासिय सोहिए चेव ।। १३५९ । १ स्तदोद्घाटकायोत्सर्गं कृत्वा स्वाध्यायं कुर्वन्ति । शेषास्थिषु जीवमोचनदिनादारभ्य तु इस्तशताभ्यन्तरस्थितेषु द्वादश वर्षाण्यस्वाध्याथिर्क, सीवाणमिति श्मशाने याम्यस्थीले दग्धानि उदकवाहेन व्यूढानि न तान्यस्थीनि अस्वाध्यायिकं कुर्वन्ति, यानि पुनस्तन्नान्यत्र यानायकलेवराणि परिष्ठापितानि सनाधानि या इन्धनाद्यभावे निक्षिताले सान्यस्वाध्यायिकं कुर्वन्ति । पाणा इति मातङ्गास्तेषामाडम्बरो यक्षो ड्रीमकोऽपि भण्यते तखास्तात् सो मृतास्थीनि स्वाप्यन्ते एवं रुद्रगृहे मातृगृहे च तानि कालो द्वादश वर्षाणि, क्षेत्रतो हस्तशतं परिहरणीयानि । एतस्याः पूर्वार्धस्येयं विभाषा । ~1489~ ४ प्रतिक मणाध्य० अस्वाध्यायिकनि.शा रीरास्था० ॥७४३॥
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy