SearchBrowseAboutContactDonate
Page Preview
Page 1492
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३५९] भाष्यं [२२३], (४०) आवश्यक हारिभद्रीया प्रत सूत्रांक [सू.] ॥७४४॥ उक्तार्थेय, चोदक आह-साहुवसहिसमीवेण मयसरीरस्स निजमाणस्स जइ पुष्फवत्यादि पडइ असज्झाइयं, १४ प्रतिक्रआचार्य आह लमणाध्य. निर्जतं मुत्तूणं परवयणे पुष्फमाइपडिसेहो । जम्हा चउप्पगारं सारीरमओ न वजंति ॥१३६० ॥ अस्वाध्या यिकनि.शा व्याख्या-मयसरीरं उभओ वसहीए हत्थसतम्भंतरं जाव निजइ ताव तं असज्झाइयं, सेसा परवयणभणिया पुष्काई जारीरास्वा० पडिसेहियबा-असज्झाइयं न भवति, जम्हा सारीरमसज्झाइयं चउबिह-सोणिय मंसं चम्म अद्वियं च तओ तेसु सज्झाओ न बजणिज्जो इति गाथार्थः ॥ १३६०॥ एसो उ असज्झाओ तव्वजिउऽझाउ तत्थिमा मेरा । कालपडिलेहणाए गंडगमरुएहिं दिलुतो ॥ १३६१॥ व्याख्या-एसो संजमघाताइओ पंचविहो असज्झाओ भणिओ, तेहिं चेव पंचहिं वजिओ सज्झाओ भवति, 'तत्थति तमि सज्झायकाले 'एमा' वक्ष्यमाणा 'मेर'त्ति सामाचारी-पडिकमित्तु जाव वेला न भवति ताव कालपडिलेहणाए कयाए -१ दीप अनुक्रम [२९] साधुवसतेः समीपे मुन्नकशरीरस्य नीयमानस्य यदि पुष्पववादि पते अस्वाध्यायिक, मृतकशरीरं बसतेरुभवतः हस्तशताभ्यन्तरं बावन्नीयते साव- K७४४॥ चदस्थाध्यायिक, शेषाः परवचनभणिताः पुष्पादयः प्रतिषेवग्या:-अस्यास्यायिकं न भवति, यस्मात् शरीरमस्वाभ्यायिकं चतुर्विषं-शोणितं मांसं चर्म अस्थि च, सतस्तेषु स्वाभ्यायो न वर्जनीयः । एतत् संयमप्रातादिकं पञ्चविषमस्वाभ्यायिकं भणितं, तैरेव पञ्चभिर्जितः स्वाध्यायो भवति, वेति तस्मिन् स्वाध्यायकाले इ-वक्ष्यमाणा मेरेति-समाचारी-प्रतिक्रम्य यावला न भवति तावत् कालप्रतिलेखनायो कृतायो ~1491~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy