SearchBrowseAboutContactDonate
Page Preview
Page 1487
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक’- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३५४] भाष्यं [२२०], (४०) प्रत सूत्रांक EXA4%%* अजराउ तिन्नि पोरिसि जराउआणं जरे पडे तिन्निरायपह बिंदु पडिए कप्पड बूढे पुणऽन्नत्थ॥२२०॥(भा) व्याख्या-जर जेसि न भवति तेसिं पसूयाणं वग्गुलिमाइयाणं, तासिं पसूइकालाओ आरम्भ तिणि पोरुसीओ। असमझाओ मुत्तुमहोरत्तं छेदं, आसन्नपसूयाएवि अहोरत्तछेदेण सुज्झइ, गोमादिभराउजाणं पुण जाव जरूं लंबइ ताव असमझाइयं 'जरे पडिए'त्ति जाहे जरूं पडियं भवइ ताहे ताओ पडणकालाओ आरम्भ तिन्नि पहरा परिहरिजंति । 'राय-1 पह बूढ सुद्धे'त्ति अस्या व्याख्या-रायपह बिंदु' पच्छद्धं साहुवसही आसपणेण गच्छमाणस्स तिरियस्स जदि रुहिरबिंदु । गलिया ते जइ रायपहंतरिया तो सुद्धा, अह रायपहे चेय बिंदू पडिओ तहावि सज्झाओ कप्पतित्तिकाउं, अह अण्णपहे अपणस्थ वा पडियं तो जइ उदगवुहबाहेण हियं तो सुद्धो, 'पुणो'त्ति विशेषार्थप्रतिपादकः, पलीवणगेण वा दढे सुज्झ| इत्ति गाथार्थः ॥ २२० ।। मूल गाथायां परवयर्ण साणमादीणि'त्ति परोत्ति चोयगो तस्स वयणं जइ साणो पोग्गलं समुदिसित्ता जाव साहुवसहीसमीबे चिइ ताव असञ्झाइयं, आदिसहाओ मंजारादी। आचार्य आह [सू.] दीप अनुक्रम [२९] जरायुर्वेषां न भवति तेषां प्रभूताना वाल्यादीना, सासा प्रसूतिकालात् आरभ्य तिसः पौरुषीरस्वाध्यायः, मुक्याम्होरावच्छे-माखनमसूतानामपि भदो| रात्रच्छेदेन शुभवति, गवादीनां जरायुनान पुगोवत् जरायुलंबते तावदस्वाभ्यायिक जरायो पतिते इति यदा जरायुः पतितो भवति सदा तस्मात् पसनकासात् । | भारभ्य प्रयः प्रहरा। परियन्ते । राजपचन्यूटे शुद्धमिति राजपथे बिन्दवः । पश्चाध । साधुवसतेरासनेन गच्छसिरमो यदि रुधिरबिन्दयो गलिता यदि। | राजपथान्तरिताम्साहि शुद्धाः अथ राजपथ एब बिन्दुः पतितः तथापि स्वाध्यायः कल्पते इतिकृत्वा, अधान्यपथेऽन्यत्र चापतितः सहि यधुदकवेगेन ब्यूई तर्हि शुखः प्रदीपनके न वा दग्धे शुध्यतीति । पर इति नोड़कः तस्य वचनं बाद मा पुल भुक्त्वा यावत् साधुवसतिसमीपे तिष्ठति तावदखाध्याथिकं, आदिशाब्दात् मातारादयः । ~ 1486~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy