SearchBrowseAboutContactDonate
Page Preview
Page 1488
Loading...
Download File
Download File
Page Text
________________ आगम (४०) ཀྑཱུདྡྷེཡྻ [स्.-] अनुक्रम [२९] आवश्यकहारिभ द्रीया १७४२॥ आवश्यक”- मूलसूत्र -१ ( मूलं + निर्युक्तिः + वृत्तिः) अध्ययन] [४] मूलं [स्] / [गाथा-], निर्मुक्तिः [१३५४ ] भष्यं [ २२१ जइ फुसइ तहिं तुंडे अहवा लिच्छारिएण संचिकखे । इहरा न होइ चोयग ! वतं वा परिणयं जम्हा ॥ २२१ ॥ ( भा० ) व्याख्या - साणो भोतुं मंसं लिच्छारिएण मुहेण वसहिआसणेण गच्छंतो तस्स जड़ तोंडं रुहिरेण लित्तं खोडादिसु | फुसति तो असम्झाइयं, अहया लेच्छारियतुंडो वसहिआसन्ने चिह्न तहवि असज्झाइयं, 'इयरह'त्ति आहारिएण चोयग ! असम्झाइयं ण भवति, जम्हा तं आहारियं वंतं अवंतं वा आहारपरिणामेण परिणयं, आहारपरिणयं च असज्झाइयं न भवइ, अण्णपरिणामओ, मुत्तपुरीसादिवत्ति गाथार्थः ॥ २२१ ॥ तेरिच्छारीरयं गयं, इयाणिं माणुससरीरं, तत्थमाणुस चउद्धा अट्ठि मुत्तूण सयमहोरतं । परिआवन्नविवन्ने सेसे तियसन्त अहेव ।। १३५५ || व्याख्यातं माणुस्ससरीरं असज्झाइयं चउविहं चमं मंसं रुहिरं अद्विपं च ( तस्थ अडियं ) मोतुं सेसस्स तिविहस्स इमो परिहारो-खेत्तओ हत्थसवं, कालओ अहोरतं, अं पुण सरीराओ चैव वणादिसु आगच्छ परियावणं विवण्णं वा १ वा मुक्या मांसं लिप्तेन मुखेन वसव्यासन्नेन गच्छन् (स्यात्), तस्य मुनं यदि रुधिरेण लिप्तं सम्भकोणादिषु स्पृशति तदाऽस्वाध्याधिकं, अथवा लिप्तमुखो वसल्यास तिष्ठति तथापि स्वाध्यायः इतरथेति आहारितेन चोदक! अस्वाध्याविकं न भवति यस्मात् तदाहारितं वान्तमवान्तं चाऽऽहारपरि णामेन परिणतं आहारपरिणामपरिणतं चास्वाध्यायिकं न भवति, अन्यपरिणामात् सूत्रपुरीषादिवत् । तैरवं शारीरं गतं इदानीं मानुषशरीरं तत्र तद् मानुषशारीरमस्वाध्याविकं चतुविधं धर्म मांसं रुधिरं अस्थि च तत्रास्थि युवा शेपस्य त्रिविधस्यायं परिहारः- क्षेत्रो हस्वशतं कालतोऽहोरात्रं यत् पुनः शरीरादेव प्रणादिष्वागच्छति पर्यापनं विवर्ण पर ~ 1487 ~ ४प्रतिक्र मणाध्य० अस्वाध्या विकनि.शा रीराखा० ॥७४२॥
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy