SearchBrowseAboutContactDonate
Page Preview
Page 1472
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक’- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३३०] भाष्यं [२१७], (४०) आवश्यक- हारिभपीया प्रत सूत्रांक प्रतिक्र| मणाध्य. | पञ्चविधास्वाध्यायिक ७३४॥ सव्वं न करेति, अण्णे भणति-बुब्बुयवरिसे बुब्बुयवजिए य अहोरत्ता पंच, फुसियवरिसे सत्त, अओ परं आउक्काय- भाविए सबा चेहा निरंभंतित्ति गाथार्थः ॥ २१७ ॥ कह ?चासत्ताणावरिया निकारण ठंति कजि जयणाए। हत्यत्धंगुलिसन्ना पुत्तावरिया व भासंति ॥ १३३० ।। व्याख्या-निकारणे वासाकर्ष-कंबली(ता)ए पाउया निहुया सबभतरे चिट्ठति, अवस्सकायचे वत्त वा कजे इमा जयणा-हत्येण भमुहादिअच्छिवियारेण अंगुलीए वा सन्नत्ति-इमं करेहित्ति, अह एवं णावगच्छद, मुहपोत्तीयअंतरियाए जयणाए भासंति, गिलाणादिकज्जे वासाकप्पपाउया गच्छंति ति ॥ १३३०॥ संजमघाएत्ति दारं गयं । इयाणिं | उप्याएत्ति, तत्थ पंसू अ मंसरुहिरे केससिलावुद्धि तह रउग्धाए । मंसरुहिरे अहोरत्त अवसेसे जचिरं सुत्तं ॥ १३३१॥ व्याख्या---धूलीवरिसं मंसवरिसं रुहिरवरिसं 'केस'त्ति केसवरिसं करगादि सिलावरिसं रयुग्घायपडणं च, एएसिं इमो| दीप अनुक्रम [२९] ॥७३४॥ सबै न करोति, मन्ये भणन्ति-बहुवर्षे बहुववर्जिते च महोरात्राणि पत्र बिन्दुवर्षे सप्त, अतः परमकायमाविसवान सविधा निरुणादिक । निष्कारणे वर्षाकपा-कम्बलः तेन प्रावृता निभूताः सर्वाभ्यन्तरे चिन्ति, अवश्यकर्तव्ये अवश्यवक्ताम्ये पा का हवं यतना-हस्तेन प्रकुल्यायक्षिविकारेणाकुल्या पा संशयन्ति कृषिति, अधेि नावति मुखचखिकयाऽन्तरितया यतन या भाषन्ते, ग्लानादिकार्ये वर्षाकल्पमाता गच्छन्तीति । संघमघातक इति । द्वार गर्ने । इदानीमोल्पातिकमिति, नत्र लिवर्षों मासवर्षों रुधिरवर्षः केशेति केशवर्षः करकादि। शिलावा रजातपातपतनं च, एतेषामर्य ~1471~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy