SearchBrowseAboutContactDonate
Page Preview
Page 1471
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३२९] भाष्यं [२१७], (४०) प्रत सूत्रांक [सू.] तिहपंचसत्तदिणपरओ सर्व आउकायभावियं भवइ ॥ १३२९ ॥ संजमघायस्स सबभेदाणं इमो चउविहो परिहारोदिवे खेत्ते' पच्छद्धं, अस्य व्याख्यादव्ये तं चिय दवं खिंते जहियं तु जचिरं कालं । ठाणाइभास भावे मुनु उस्सासउम्मेसे ॥२१७॥ (भा०) व्याख्या--दवओ तं चेव दर्व महिया सचित्तरओ भिण्णवास वा परिहरिजइ। खेत्ते जहिं पडइत्ति-जहिं खेत्ते तमहिना याइ पडइ तर्हि चेव परिहरिजइ, 'जच्चिरं काल'न्ति पडणकालाओ आरम्भ जच्चिरं कालं भवति 'ठाणाइभास भावे'त्ति भावओ 'ठाणे'त्ति काउस्सरगं न करेति, न य भासइ, आइसद्दाओ गमणपडिलेहणसज्झायादि न करेति, 'मोनुं उस्सासउम्मेसे'त्ति 'मोत्तुं ति ण पडिसिझंति उस्सासादिया, अशक्यत्वात् जीवितव्याघातकत्वाच्च, शेषाः क्रियाः सर्वा| निषिध्यन्ते, एस उस्सग्गपरिहारो, आइण्णं पुण सश्चित्तरए तिणि भिण्णवासे तिपिण पंच सत्त दिणा, अओ परं सम्झायादि दीप अनुक्रम [२९] SACXCXCX विपत्रसप्तदिनेभ्यः परतः सर्व मायभावितं भवति, संयमघातकानां सर्वभेदानामयं चतुर्विधः परिहार:-प्रयतसादेव द्रव्यं महिका सचिचरनो भिनवर्षों या परिट्रिपते, क्षेचे वत्र पतति-पत्र क्षेत्रे तत् महिकादि पतति तत्रैव परिट्रियते, यावचिरं कालमिति पतनकालादारभ्य यावचिरं कालं भवति, खानादिभाषा भाव इति भावतः स्थानमिति कायोत्सर्ग न करोति, न च भाषते, आदिवादात् गमनप्रतिलेखनास्वाध्यायादि न करोति, मुक्योच्छ्रासोन्मेषा[मिति मुग्वेति न प्रतिषिध्यन्ते उपहासादयः । एष आसर्गपरिहार, आचरणा पुनः सचित्तरमसि श्रीणि भिमवर्षे त्रीणि पा सप्त दिनानि, अतः परं खाध्यायादि। *"ले जहि पा जधिरं काढ़" इत्यपि पुस्तकान्तरे। +"मोतु उस्सासम्मेस" इति पाठान्तरं । CAMANNAA% ~1470~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy