________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
“आवश्यक”- मूलसूत्र -१ (मूलं + निर्युक्तिः + वृत्ति:) अध्ययनं [-], मूलं [- /गाथा ], निर्युक्तिः [१०२],
भाष्यं [-]
भणितं अंध ! मा इतो णास णं, इतो चेव अग्गी, तेण भणितं कुतो पुण गच्छामि १, पंगुणा भणितं - अहंपि पुरतो अतिदूरे मग्गदेाऽसमत्थो पंगू, ता मं खंधे करेहि, जेण अहिकंटकजलणादि अवाए परिहरावेंतो सुहं ते नगरं पावेमि, तेणं तहत्ति पडिवज्जिय अणुद्धितं पंगुवयणं, गया य खेमेण दोवि नगरं ति । एस दिडतो, अयमत्थोवणओ-णाणकिरिया हिं सिद्धिपुरं पाविज्जइति । प्रयोगश्च - विशिष्टकारणसंयोगोऽभिलषितकार्यप्रसाधकः, सम्यक्रियोपलब्धिरूपत्वात्, अन्धपवोरिव नगरावाहिंरिति । यः पुनरभिलषितफलसाधको न भवति, स सम्यक्क्रियोपलब्धिरूपोऽपि न भवति, इष्टागमनक्रियाच कलविघटितैकचक्ररथवदिति व्यतिरेकः ॥ १०२ ॥ आह-ज्ञानक्रिययोः सहकारित्वे सति किं केन स्वभावेनोपकुरुते ? किमविशेषेण शिबिकोद्वाहकवद्, उत भिन्नस्वभावतया गमनक्रियायां नयनचरणादिव्रातवद् इति, अत्रोच्यते, भिन्नस्वभावतया, यत आह---
गाणं पयासगं सोहओ तवो संजमो य गुतिकरो । तिव्हपि समाजोगे मोक्खो जिणसासणे भणिओ ॥ १०३ ॥
व्याख्या — तत्र कचवरसमन्वितमहागृहशोधनप्रदीपपुरुषादिव्यापारवद् इह जीवगृहकर्मक चवरभृतशोधनालम्बनो ज्ञानादीनां स्वभावभेदेन व्यापारोऽवसेय इति समुदायार्थः । तत्र ज्ञायतेऽनेनेति ज्ञानं तच्च प्रकाशयतीति प्रकाशकं तच्च ज्ञानं प्रकाशकत्वेनैवोपकुरुते, तत्स्वभावत्वात्, गृहमलापनयने प्रदीपवत्, क्रिया तु तपःसंयमरूपत्वाद् इत्थमुपकुरुते
भणितं अन् ! माइसोनेशः इत एवाभिः तेन भणितं कुतः पुनर्गच्छामि ? पहना भणितं अहमपि पुरतोऽतिदूरे मार्गदेशनाऽसमर्थः पङ्कः, तत् मां स्कन्धे कुरु, येनादिकण्टकादीन् अपायान् परिहारयन् सुखं त्वां नगरं प्रापयामि तेन तथेति प्रतिपद्यानुष्ठितं पहुवचनं गतौ च क्षेमेण द्वावपि नगरमिति, एष दृष्टान्तः, अयमत्रोपनयः- ज्ञान क्रियाभ्यां सिद्धिपुरं प्राप्यत इति * दंसणा + वातेरिति ० रूपो. इह To.
Education intimatio
For Parts Use Only
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०] मूलसूत्र [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः मोक्षस्य आवश्यक ३ कारणानि कथ्यते
~146~