SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] आवश्यक ॥ ७१ ॥ “आवश्यक”- मूलसूत्र-१ (मूलं + निर्युक्तिः + वृत्ति:) मूलं [- /गाथा ], निर्युक्तिः [१०१], भाष्यं [-] अध्ययनं [ - ], प्रसज्यते, प्रत्येकमभावात्, सिकता तैलवत् अनिष्टं चैतदिति, अत्रोच्यते, समुदायसामर्थ्य हि प्रत्यक्षसिद्धं, यतो ज्ञानक्रियाभ्यां कटादिकार्यसिद्धय उपलभ्यन्ते एव, न तु सिकतासु तैलं, न च दृष्टमपहोतुं शक्यते, एवमाभ्यामदृष्टकार्यसि द्विरप्यविरुद्धैव तस्माद्यत्किञ्चिदेतत् । तथा किच--न सर्वथैवानयोः साधनत्वं नेष्यते, देशोपकारित्वात्, देशोपकारित्वमभ्युपगम्यत एव यत आह संजोगसिद्धी फलं वयंति, नहु एगचकेण रहो पयाइ । अंधो य पंगू य वणे समिया, ते संपउत्ता नगरं पविट्ठा ।। १०२ ।। व्याख्या- किंतु तदेव समुदायं समग्रत्वादिष्टफलसाधकं, केवलं तु विकलत्वात् इतरसापेक्षत्वादसाधकमिति, अतः केवलयोरसाधकत्वं प्रतिपादितमिति, अलं विस्तरेण उक्तसंबन्धगाथा व्याख्यानं प्रकटार्थत्वान्न वितन्यते, नवरं 'समेत्ये'त्युक्तेऽपि 'तौ संप्रयुक्ता' विति पुनरभिधानमात्यन्तिकसंयोगोपदर्शनार्थमिति । एत्थं उदाहरणं- एगंमि रण्णे रायभरण णगराओ उबसिय लोगो ठितो, पुणोवि धाडिभयेण यं वहणाणि उज्झिअ पलाओ, तत्थ दुबे अणाहपाओ, अंधो पंगू य, उज्झिया, गयाए धाडीए लोगग्गिणा वातेण वणदवो लग्गो, ते य भीया, अंधो छुट्ट कच्छो अगितेण पलायर, पंगुणा Education intemational 3 अनोदाहरणं - एक रिये राजभयेन नगरात् उस्य ( उदुष्य ) लोक: स्थितः पुनरपि घाटिभयेन च वाहनानि वज्झित्या पलायितः, तत्र - द्वावनाथात्मानी (०थमायौ), अन्धा पख उज्झिती, गतायां धाव्यां लोकाशिना वातेन वनदयो लझ सी च भीती, अन्धः छुट्टकच्छोनिमार्गेण पलायते पशुना एत्य + पवहणाणि + कत्यो. For Parts Only मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१ ] ~ 145~ हारिभद्रीयवृत्तिः विभागः १ " आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ॥ ७१ ॥
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy