________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३२०] भाष्यं [२१२...],
(४०)
भावश्यक हारिभद्रीया
प्रत सूत्रांक [सू.]
७२४॥
आराहणाऍ मरुदेवा ओसप्पिणीए पढम सिद्धो ॥ १३२० ।।
४प्रतिक अस्य व्याख्या-विणीयाए णयरीए भरहो राया, उसहसामिणो समोसरण, प्राकारादिः सर्वः समवसरणवर्णकोऽभिधा-111 | मणाध्य
| योगसं० तथ्यो यथा कल्पे,-सा मरुदेवा भरहं विभूसियं दहण भणइ-तुज्झ पिया एरिसिं विभूतिं चइत्ता एगो समणो हिंडइ, भरहो ||
३१ प्रायभणइ-कत्तो मम तारिसा विभूई जारिसा तातस्स?, जइ न पत्तियसि तो एहि पेच्छामो, भरहो निग्गओ सबवलेण, मरुदे
[श्चित्तं ३२ वावि निग्गया, एगंमि हस्थिमि बिलग्गा, जाव पेच्छइ छत्ताइछत्तं सुरसमूहं च ओवयंत, भरहस्स वत्थाभरणाणि ओमिलायं| ताणि दिवाणि, दिवा पुत्तविभूई ? कओ मम एरिसत्ति, सा तोसेण चिंतिउमारद्धा, अपुष्करणमणुपविडा, जाती नत्थि, जेण बणस्सइकाएहितो उवट्टित्ता, तत्थेव हस्थिवरगयाए केवलनाणं उप्पण, सिद्धा, इमीए ओसप्पिणीए पढमसिद्धो । एवमाराधनां प्रति योगसङ्ग्रहः कर्तव्य इति ३२ ।
दीप अनुक्रम [२६]
॥७२४॥
विनीतायां नगीं भरतो राजा, ऋषभवामिनः समवसरणं, सा मरुदेवी भरत विभूपितं दृष्ट्वा भणति-तब पितेरी विभूति यतकः श्रमणो हिण्डते, भरतो भणति-कृतो मम ताशी विभूतियोदशी सातस्य , बदिन प्रत्येषि सदेहि प्रेक्षावहे, भरतो निर्गतः सर्वपलेन, मरुदेण्यपि निर्गता, एकस्मिन् हस्तिनि | विकमा, पावर प्रेक्षते नातिच्छ सुरसमूर चारपतन्तं, भरतस वस्त्राभरणाम्यवम्कायमानानि सानि, या पुत्रविभूतिः कुतो ममेकी इति, सा तोपेण चिन्तयितुमारब्धा, अपूर्वकरणमनुपविष्टा, जातिस्मृतिनाति येन बनस्पतिकाविकादुत्ता, तत्रैव बरहसिस्कम्भयतायाः केवलज्ञानमुत्पर्य, सिद्धा, अखामचसर्पियो प्रथमः सिद्धः।
~1451