________________
आगम
(४०)
ཝལླཱཡྻ
[सू.]
अनुक्रम [२७]
आवश्यक”- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], निर्युक्तिः [ १३२०...] भाष्यं [ २१२...],
तेत्तीस आसायणहिं (सूत्रं )
त्रयस्त्रिंशनिराशातनाभिः क्रिया पूर्ववत्, आयः-समृग्दर्शनाद्यवासिलक्षणः तस्या शातना, तदुपदर्शनायाह सङ्ग्रह
णिकारः
भागं चणनिसीयणायम आटोयपढिसुणणा पुालवणे व आहो ॥१॥
तद निमंत्रण खाईया यह अपढिसुणणे सति व सरम गए किं तुम सजाइ णो सुमणे ॥ २ ॥ जो सरसि कई ऐसा परिसं मिता अणुद्धिवाद कहे। संवारपायघडण विद्वे उच्चासणासु ॥ ३ ॥
आसां व्याख्या - इहाकारणे रत्नाधिकस्याऽऽचार्यादेः शिक्षकेणाऽऽशातनाभीरुणा सामान्येन पुरतो गमनादि न कार्य, कारणे तु मार्गादिपरिज्ञानादौ ध्यामलदर्शनादौ च विपर्ययः अत्र सामाचार्यनुसारेण स्वबुद्ध्याऽऽलोचनीयः, तत्र पुरतः - अग्रतो गन्ताऽऽशात नावानेय, तथाहि अग्रतो न गन्तव्यमेव, विनयभङ्गादिदोषात्, 'पक्ख'ति पक्षाभ्यामपि गन्ताऽऽशातनावानेव, अतः पक्षाभ्यामपि न गन्तव्य मुक्तदोषप्रसङ्गादेव, आसन्नः पृष्ठतोऽप्यासन्नं गतैवमेव वक्तव्यः, तत्र निःश्वासक्षुतश्लेष्मकणपातादयो दोषाः, ततश्च यावता भूभागेन गच्छत एते न भवन्ति तावता गन्तव्यमिति, एवमक्षरगमनिका कार्या, असम्मोहार्थं तु दशासूत्रैरेव प्रकटार्थव्याख्यायन्ते, तद्यथा - 'पुरओ'त्ति सेहे रायणियस्स पुरओ गंता भवइ आसायणा सेहस्स १, पक्खति सेहे राइणियस्स पक्खे गंता भवइ आसायणा सेहस्स २, आसण्णति सेहे राइणियस्स णिसीययस्स 3 पुश्त इति शैक्षो रानिकस्य पुरतो गन्ता भवत्याशातना शैक्षस्य पक्षेति भैक्षो रामिक पक्षपोगंन्ता भवत्याशावना शैक्षस्य २ बसतमिति शैक्षो रत्नाधिकस्य निषीदत
अथ आशातनायाः ३३ भेदा: सविस्तर वर्णयते
~ 1452~