SearchBrowseAboutContactDonate
Page Preview
Page 1451
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३१९] भाष्यं [२१२...], (४०) प्रत सूत्रांक [सू.] पाऊण सयमेव भावलिंग पडिवजित्ता कयसामाइओ पडिमं ठिओ, सावहिं खइओ, सिद्धो, एवं संगपरिणाए जोगा ल संगहिया भवंति ३०। संगाणं च परिणत्ति गयं, इयाणि पायच्छित्तकरणन्ति, जहाविहीए दत्तस्स, विही नाम जहा सुत्ते भणियं जो जित्तिएण सुझाइ तं सुतु उवउँजि देंतेण जोगा संगहिया भवंति दोण्हवि करेंतदेंतयाणं, तत्थोदाहरणं प्रति गाथापूर्वार्धमाह पायच्छित्तपरूवण आहरणं तत्थ होइ धणगुत्सा। इमरस वक्खाणं--एगस्थ णयरे धणगुत्ता आयरिया, ते किर पायच्छित्तं जाणंति दाउं छजमस्थगावि होतगा जहा एत्तिएण सुज्झइ वा नवत्ति, इगिएण जाणइ, जो ताण मूले वहइ ताहे सो सुहेण णित्थरइ तं चाइयारं ठिओ य सो होइ अम्भहियं च निजरं पावेइ, तहा कायषं, एवं दाणे य करणे य जोगा संगहिया भवंति, पायच्छित्तकरणेत्ति गयं ३१ । इयाणि आराहणा य मारणंतित्ति, आराहणाए मरणकाले योगाः सङ्गुह्यन्ते, तत्रोदाहरणं प्रति गाथापश्चार्धमाह-- ज्ञात्वा स्वयमेव भावलिङ्ग प्रतिपद्य कृतसामायिक प्रतिमा स्थित्तः, श्वापदैः खादितः, सिद्धा, एवं सापरिज्ञया योगाः संगृहीता भवन्ति । सझाना | च परिशेति गरां । इदानी प्रायश्चित्तकरण मिति यथाविधि दत्तस्प, विधिनाम यथा सूवे भणितं यो वायता शुध्यति तं सुष्छु उपयुत्य वदता योगाः संगृहीता भवन्ति योरपि कुषददतो, बनोदाहरणं । भस्म व्याख्यान-एकत्र नगरे धनगुप्ता आचार्याः, ते कि प्रायशिसं जामन्ति दातुं छमस्या अपि सम्तो यथेयता। शुभपति वा नवेति, इहितेन जानाति, यसेषो मूले पति तदा स सुखेन निस्तरति तं चातिचार, स्थिर भपति सा अभ्यधिको चप्राप्नोति निर्जरी, तथा कर्तव्यं, एवं दाने करणे च योगाः संगृहीता भवन्ति, प्रायश्चित्तकरणमिति गतं । इदानीमाराधना च मारणान्तिकीति, आराधनया मरणकाले योगाः संगृह्यन्ते, दीप अनुक्रम [२६] ACAKAC4%AXASAKAR SX-- - ~1450~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy