SearchBrowseAboutContactDonate
Page Preview
Page 1447
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३१६] भाष्यं [२१२...], (४०) प्रत सूत्रांक [सू.] दीप अनुक्रम [२६] चिंतेइ-गुरुकुलवासो न जाओ, इहंपि करेमि जो उवएसो, तेण ठवणायरिओ कओ, एवमावासगमादीचकवालसामायारी सबा विभासियवा, एवं किल सो सबत्थ न चुको, खणे २ उवजुजइ-किं मे कयं, एवं किर साहुणा काय, एवं तेण जोगा संगहिया भवंति २७ । लबालवेत्ति गर्य, इयाणिं झाणसंवरजोगेत्ति, झाणेण जोगा संगहिया, तत्थोदाहरणं_णपरं च सिंववरण मुंडिम्बयअन्नपूसभूई य । आयाणपूसमित्ते सुहुमे झाणे विवादो य ।। १३१७ ।। इमीए वक्खाणं-सिंबवणे गयरे मुंडिम्बगो राया, तत्थ पूसभूई आयरिया बहुस्सुया, तेहिं सो राया उवसामिओ सड्डो जाओ, ताण सीसो पूसमित्तो बहुस्सुओ ओसण्णो अपणत्थ अच्छइ, अण्णया तेर्सि आयरियाणं चिंता-सुहुमं झाणं पविस्सामि,तं महापाणसम, तं पुण जाहे पविसइ ताहे एवं जोगसंनिरोहं करेइ ज न किंचिह चेएइ, तेसिंच जे मूले ते अगीयस्था, तसि पूसमित्तो सदाविओ, आगओ, कहियं, स तेण पडिवनं, ताहे एगथ उवयरए निवाघाए झाएंति, सो तेसिं ढोर्य न चिन्तयति-गुरुकुशवासो न जातः, इहापि करोमि व उपदेशः, तेन स्थापनाचार्यः कृतः, एकमावश्यकादिचवालसामाचारी सर्वा विभाषितव्या, एवं |किल स सर्वत्र न स्वलितः, क्षणे क्षणे उपयुज्यते-कि मे कृतं !, एवं किल साधुना कर्तव्यं, एवं तेन योगाः संगृहीता भवन्ति । लपाकव इति गतं, इदानीं पानसंवरयोग इति, पानेन योगाः संगृहीताः, तत्रोदाहरणं । अस्खा वाख्यान-शिम्बावने नगरे मुण्डिकानको राजा, तब पुष्पभूतय आचार्या बहुश्रुताः, वः स राजोपशमितः श्राजो जातः, तेषां शिष्यः पुष्पमित्रो बटुक्षुतोऽवसत्रोऽन्यत्र तिति, अन्यदा तेपामाचार्याणां चिन्ता-सूक्ष्म ध्यानं प्रविशामि, सत् महामाणसम, सत् पुनर्यदा प्रविशति तवं योगसंनिरोधः क्रियते यथा न किश्चित् जियते तेषां च ये पार्क तेऽगीतार्थाः,तैः पुष्यमित्रः शब्दितः, आगतः, कथितं, स (तत्) तेन प्रतिपन्न, तदैकत्रापपरके नियांधासे ध्यायन्ति, स सेवामागन्न 45605425 ~14464
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy