SearchBrowseAboutContactDonate
Page Preview
Page 1446
Loading...
Download File
Download File
Page Text
________________ आगम (४०) ལླཡྻཱཡྻ [स्.-] अनुक्रम [२६] आवश्यकहारिभद्रीया ॥७२१॥ आवश्यक" मूलसूत्र - १ (मूलं+निर्युक्तिः + वृत्तिः) अध्ययन] [४] मूलं [.] / [गाथा-], निर्युक्तिः [१३१४] भाष्यं [ २१२.... नूणं सदोसाणि पुष्पाणि, जइ य भणीहामि एएहिं पुप्फेहिं अच्चणिया अचोक्खा विसभावियाणि वा ता गामेलगत्तणं होहित्ति उवाएणं वारेमित्ति, सा व रंगओइण्णिया, अण्णया मंगलं गिज्जइ, सा इमं गीतियं पगीयापत्ते वसंतमासे आमोअ पमोअए पवत्तंमि । मुत्तृण कण्णिआरए भमरा सेवंति चूअकुसुमाई ॥ १३१५ गीति, इमा निगदसिद्धैव, सो चिंतेइ अदुवा गीतिया, तीए णायं-सदोसा कणियारति परिहरंतीए गीयं नच्चियं च सविलासं न य तत्थ डलिया, परिहरिय अध्पमत्ता नहं गीयं न कीर चुका, एवं साहुणावि पंचविहे पमाए रक्खतेणं जोगा संगहिया २६ । इयाणिं लवालवेत्ति, सो व अप्पमाओ लवे अद्धलवे या पमायं न जाइयचं, तत्थोदाहरणगाहाभरुयच्छंमि य विजए नडपिडए वासवासनागधरे । ठवणा आयरियस्स (उ) सामायारीपजणया ॥१३१६ ॥ इमीए वक्खाणं- भरुअच्छे णयरे एगो आवरिओ, तेण विजओ नाम सीसो उज्जेणी कज्जेण पेसिओ, सो जाइ, तस्स गिलाणकज्जेण केणइ वक्खेवो, सो अंतरा अकालवासेण रुद्धो, अंडगतणउज्झियंति नडपिडए गामे वासावासं ठिओ, सो १ जूनं सदोषाणि पुष्याणि यदि चामणिष्यं एतैः पुष्पैरचैनिकाऽपोक्षा विषभावितानि वा तदा प्रामेयकायमभविष्यदिति उपायेन वारयामि इति, साच रनावतीर्णाऽम्पदा मङ्गलं गायति, सेमां गीतिं प्रगीतवती गीतिः इयं स चिन्तयति अपूर्वा गीतिः तथा ज्ञातं सदोषाणि कर्णिकाराणि इति परिहरत्या गीतं नर्तितं च सविलासं न च तत्र छहिता, परिहत्य (तानि), अप्रमत्ता नृत्ये गीते च न कि स्वहिता, एवं साधुनाऽपि पञ्चविधा प्रमादान् रक्षयता योगाः संगृहीताः । इदानीं लबालब इति स चाप्रमादः येऽर्धये वा प्रमाद न दातव्यं तत्रोदाहरणगाथा-अस्या व्याख्यानं गुकच्छे नगरे एक आचार्य:, तेन विजयो नाम शिष्य उज्जयिनीं कार्येण प्रेषितः, स याति तस्स ग्लानकार्येण केनचिद् व्याक्षेपः सोऽन्तराऽकालवर्षेण रुदः, अण्डको ज्झितमिति नटपेटके ग्रामे वर्षावास स्थितः स ~ 1445 ~ ४ प्रतिक्र मणाध्य० योगसं० २६ अप्रमा दः २७ - बालवः ॥७२१॥
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy