SearchBrowseAboutContactDonate
Page Preview
Page 1432
Loading...
Download File
Download File
Page Text
________________ आगम (४०) ལླཡྻཱཡྻ [स्.-] अनुक्रम [२६] आवश्यक हारिभद्वीया ॥७१४ ॥ आवश्यक- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः) अध्ययन] [४] मूलं [स्] / [गाथा-], निर्युक्तिः [ १३०८] भष्यं [ २०६..... अत्तदोसोवसंहारो कभ, मरामित्ति सर्व सावज्जं पञ्चक्खार्थ, कवि कम्मक्खओवसमेणं पउणो, तहावि पश्चक्खायं चेव, पधज्जं कयाइओ, सुहज्झवसाणस्स णाणमुप्पण्णं जाव सिद्धो । अत्तदोसोव संहारोत्ति गयं, २१ । इयाणिं सबकामविरत्तयत्ति, सबकामेसु विरंचिय, तत्रोदाहरणगाथा - उज्जेणिदेवलासुय अणुरता लोषणा य पउमरहो। संगयओ मणुमइया असियगिरी अद्धसंकासा ॥। १३०९ ॥ व्याख्या कथानकादवसेया, तच्चेदं—उज्जेणीए नयरीए देवलासुओ राया, तस्स भज्जा अणुरत्ता लोयणा नाम, अन्नया सो राया सेज्जाए अच्छ, देवी वाले बीयरेइ, पलियं दिडं, भणइ-भट्टारगा ! दूओ आगओ, सो ससंभमं भयहरिसाइओ उडिओ, कहिं सो ?, पच्छा सा भणइ धम्मदूओत्ति, सणियं अंगुलीए वेढित्ता उक्खयं, सोवण्णे थाले खोमजुयलेण वेढित्ता णयरे हिंडाविओ, पच्छा अधितिं करेइ-अजाए पलिए अम्ह पुषया पवयंति, अहं पुण न पवइओ, पउमरहं रज्जे ठवेऊण पवइओ, देवीवि, संगओ दासो मणुमइया दासी ताणिवि अणुरागेण पवइयाणि, सबाणिवि असियगिरितावसासमं तत्थ आमदोषोपसंहारः कृतः, त्रिय इति सर्वं साधं प्रत्याख्यातं कथमपि कर्मक्षयोपशमेन प्रगुणः तथापि प्रत्याख्यातमेव प्रवज्यां कृतवान् शुभाय वसायस्य ज्ञानमुत्पन्नं यावत् सिद्धः आत्मदोषोपसंहार इति गतं इदानीं सर्वकामविश्कतेति, सर्वकामेषु विरक्तन्यं । उज्जयिन्यां नगर्यो देवखासुतो राजा तस्य भार्याऽनुरक्ता छोचना नानी, अन्यदा स राजा शय्यायां तिष्ठति देवी वाला वीणयति ( शोधयति ), देव्या वाले पछितं दएं, भणति भट्टारक ! दूत आगतः, स ससंभ्रमं भयहर्षवान् उत्थितः क सः १, पश्चात् सा भणति-धर्मदूत इति, शनैरकुल्या ष्टथिवोच्खा, सौवर्णे स्थाले श्रीमयुगलेन वेष्टविश्वा नगरे दिण्डितः पचादपतिं करोति-जाते पलितेऽसाकं पूर्वजाः प्रानजिषुः भई पुन प्रवजितः पचरथं राज्ये स्थापयित्वा प्रवजितः, देव्यपि, संगतो दासो मनुमतिका दासी तावप्यनुरागेण प्रमजिती, सर्वेऽप्यसित गिरिता साश्रमस्तत्र ~ 1431 ~ ४ प्रतिक्रमणाध्य० योगसं० २१ आत्मदो पोप जिनदेबो० २२सर्व काम० ॥७१४ ॥
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy