SearchBrowseAboutContactDonate
Page Preview
Page 1433
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३०९] भाष्यं [२०६...], (४०) प्रत सूत्रांक गयाणि, संगयओ मणुमतिगा य केणइ कालंतरेण उप्पबइयाणि, देवीएवि गब्भो नक्खाओ पुर्व रण्णो, वहिउमारद्धो, राया अधिति पगओ-अयसो जाओत्ति अहं, तावसओ पच्छन्नं सारवेइ, सुकुमाला देवी वियायंती मया, तीए दारिया जाया, सा अन्नाणं तावसीणं धणयं पियइ, संवडिया, ताहे से अद्धसंकासत्ति नाम कयं, सा जोषणस्था जाया, सा पियरं | अडवीओ आगयं विस्सामेइ, सो तीए जोवणे अज्झोववन्नो, अजं हिजो लएमित्ति अच्छइ, अण्णया पहाविभो गिहामित्ति उडगकडे आवडिओ, पडिओ चिंतेइ-धिद्धी इहलोए फलं परलोए न नज्जइ कि होतित्ति संबुद्धो, ओहिनाणं, भगइभवियब भो खलु सबकामविरतेणं अज्झयणं भासइ, धूया विरत्तेण संजतीण दिण्णा, सोवि सिद्धो । एवं सबकामविरजिएण जोगा संगहिया भवति । सबकामविरत्तयत्ति गयं २२, इयाणि पच्चक्खाणित्ति, पच्चक्खाणं च दुविह-मूलगुणपञ्चक्खाणं उत्तरगुणपञ्चक्खाणं च, मूलगुणपञ्चक्खाणे उदाहरणगाहा [सू.] दीप अनुक्रम [२६] CE- OF गताः, संगतो मनुमतिका च केनचिकालान्तरेणोप्रवजिती, देव्याऽपि गों नासपातः पूर्व राशः, वर्षितुमारब्धः, राजाऽपति प्रगतः अयशा जातोऽई तापसात् प्रच्छवं संरक्षति, सुकुमाला देवी प्रजनवन्ती हता, तथा दारिका जाता, साऽन्यास तापसीनो सनं पिथति, संवर्धिता, तदा तथा अर्थसंकाशेति नाम कृतं, सा यौवनस्या जाता, सा पितरमटवीत आगतं विनमयति, स तथा यौवनेऽभयुपपन्ना, अव श्वो लास्वामीति तिष्ठति, सम्पदा प्रभावितो गृहामीति उटजकाठे | भापतितः, पतितचिन्तयति-विग् विग इहलोके फलं परलोके न ज्ञायते किं भविष्यतीति संवृदः, अवधिज्ञान, भणति-भवितम्ब भोः खलु सर्वकाम वि रतन अध्ययन भाषते, दुहिता विरकेन संयतीम्यो दचा, सोऽपि सिवः । एवं सर्वकामविरकेन योगा: संगृहीता भवन्ति । सर्वकामविरकतेति गर्स, सादानी प्रस्थाण्यानमिति, प्रत्याख्यानं च द्विविध-मूलगुणप्रत्याख्यानमुखरगुणप्रत्याख्यानं च मूलगुणप्रपाण्याने उदाहरणगाथा ~14324
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy