SearchBrowseAboutContactDonate
Page Preview
Page 1431
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३०७] भाष्यं [२०६...], (४०) प्रत सूत्रांक RECE [सू.] दीप अनुक्रम [२६] तस्थ कोहए चेइए पासस्सामी समोसढो, नंदसिरी पवइया, गोवालीए सिस्सिणिया दिण्णा, पुष उग्गेण विहरित्ता |पच्छा ओसन्ना जाया, हत्थे पाए धोवेइ, जहा दोवती विभासा, वारिजंती उढेऊणं विभत्ताए वसहीते ठिया, तस्स ठाणस्स अणालोइयपडिकता चुलहिमवंते पजमदहे सिरी जाया देवगणिया, एतीए संवरो न कओ, पडिवक्खो सो न काययो, अण्णे भणंति-हस्थिणियारूवेण वाउकाएइ, ताहे सेणिएण पुच्छिओ, संवरेत्ति गयं २०। इयार्णि 'अत्तदोसोव|सहारे'त्ति अत्तदोसोवसंहारो कायबो, जइ किंचि कहामि तो दुगुणो बंधो होहिति, तत्थ उदाहरणगाहा बारव अरहमित्ते अणुद्धरी चेव तहय जिणदेवो । रोगस्स य उप्पत्ती पडिसेहो अससंहारो॥१३०८॥ ___व्याख्या कथानकादवसेया, तच्चेदं-बारवतीए अरहमित्तो सेट्ठी, अणुद्धरी भजा, सावयाणि, जिणदेवो पुत्तो, तस्स रोगा उप्पण्णा, न तीर तिर्गिच्छिउँ, वेजो भणइ-मसं खाहि, नेच्छा, सयणपरियणो अम्मापियरो य पुत्तणेहेणाणुजा-1 ति, निबंधेवि कह सुचिरं रक्खियं वयं भंजामि, उक्तं च-"वरं प्रवेष्टुं ज्वलित हुताशन, न चापि भग्नं चिरसञ्चितं व्रतम्" तत्र कोरके चैये पास्वामी समरमत्तः, नन्दश्रीः प्रबजिता, गोपाक्यै शिष्या पता, पूर्वमुमेण विहत्य पदिवसना जाता, इसी पादौ प्रक्षाक्षपति, यथा द्रौपदी विभाषा, वार्यमाणोत्थाय विभक्तायां वसतौ खिता, तस स्थानस्थानालोचितप्रतिक्रान्ता शुलकहिमवति पदे श्रीजोता देवगणिका, पतषा संवरो न कृतः, प्रतिपक्षासन कर्तव्यः, अन्ये भणन्ति-दस्तिनीरूपेण बातमुनिरति, (रावान् करोति), तदा श्रेणिकेन पृष्ठः, संवर इति गतं, इदानीमात्मदोषोपसंहारेति भारमदोषोपसंहारः कर्तव्यः, यदि किमित् करिष्यामि तहि द्विगुणो बन्धो भविष्यतीति, सनोदाहरणगाथा-द्वारवस्या भई मित्रः श्रेष्ठी, मनुवरी, भायों, भावकी, जिनदेवः पुत्रः, तख रोगा अपमान पाक्यन्ते चिकित्सितुं, वैयो भणति-मांस खादय, मेछाति, खजनपरिजनो मातापितरौ च पुत्रसोईनानुजानन्ति, निम्धेऽपि कथं सुचिरं रक्षितं प्रतं भनज्मि, REA%E5% %Ekat ~1430~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy