SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [-] मूलं [- / गाथा-], निर्युक्ति: [९३], भाष्यं [-] आवश्यक - ५ संयमतपोरूपस्य, निर्वृतिर्निर्वाण-अशेषकर्मरोगापगमेन जीवस्य स्वरूपेऽवस्थानं मुक्तिपदमितियावत्, इहापि नियमतः शैलेश्यवस्थानन्तरमेव निर्वाणभावात् क्षीणघनघातिकर्मचतुष्कस्यापि च निरतिशयज्ञानसमन्वितस्य तामन्तरेणाभावात्, ।। ६९ ।। ४ अत उक्त सारश्चरणस्य निर्वाणं इति, अन्यथा हि तस्यामपि शैलेश्यवस्थायां क्षायिके ज्ञानदर्शने न न स्त इति, अतः सम्यग्दर्शनादित्रयस्यापि समुदितस्य सतो निर्वाणहेतुत्वं न व्यस्तस्येति गाथार्थः ॥ ९३ ॥ तथा चाह नियुक्तिकारः'सुअनाणंमिवि जीवो वहंतो सो न पाउणइ मोक्खं । जो तवसंजममइए जोए न एह बोढुं जे ॥ ९४ ॥ गमनिका -'श्रुतज्ञाने अपि' इति अपिशब्दान्मत्यादिष्वपि जीवो वर्त्तमानः सन् न प्राप्नोति मोक्षमिति, अनेन प्रतिज्ञार्थः सूचितः यः किंविशिष्ट इति, आह- यस्तपःसंयमात्मकान् योगान्न शक्नोति वोढुं इति, अनेन हेत्वर्थ इति, दृष्टान्तस्त्वभ्यूह्यो वक्ष्यति वाँ, प्रयोगश्च- 'न ज्ञानमेव ईप्सितार्थप्रापकं, सत्क्रियाविरहात्, स्वदेशप्रात्यभिलाषिगमनक्रियाशून्यमार्गज्ञज्ञानवत्, सौत्रो वा दृष्टान्तः मार्गज्ञनिर्यामकाधिष्ठितेप्सितदिक्संप्रापकपवनक्रियाशून्यपोतवत्, "जे" इति पादपूरणे, 'इ'जेराः पादपूरणे' इति वचनात् ॥ ९४ ॥ तथा चाह- Education intimatio अह छेपलद्धनिज्जाम ओवि वाणियगइच्छियं भूमिं । वारण विणा पोओ न चएह महण्णवं तरिचं ॥ ९५ ॥ तह नाणलद्धनिजाम ओवि सिद्धिवसहिं न पाउणह । निउणोबि जीवपोओ तवसंजममारुअविह्नणी ॥ ९६ ॥ *+नेतः परम् ५०. For Funny हारिभद्रीयवृत्ति; विभागः १ ~ 141 ~ ॥ ६९ मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy