SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [९२], भाष्यं [-] (४०) प्रत सूत्राक रूपत्वात् , अतस्तं कथमसौ भाषत इति, उच्यते, शब्द एव अर्थप्रत्यायनकार्यत्वात् उपचारतः खलु अर्थ इति, यथा आचारवचनत्वाद् आचार इत्यादि, 'निपुणं' सूक्ष्म बहर्थ च, नियतगुणं वा निगुण, सन्निहिताशेषसूत्रगुणमितियावत्, पाठान्तरं वा 'गणहरा निपुणा निगुणा वा' ॥ ९२ ॥ आह-शब्दमर्थप्रत्यायकं अर्हन् भाषते, न तु साक्षादर्थ, गणभू-1 तोऽपिच शब्दात्मकमेव श्रुतं ग्रचम्ति, कः खल्वत्र विशेष इति, उच्यते, गाथा संबन्धाभिधान एवं विहितोत्तरत्वात् यरिकशिदेतत् । आह-तत्पुनः सूत्रं किमादि किंपर्यन्तं कियत्परिमाणं को वाऽस्य सार इति, उच्यतेSI सामाइयमाईयं मुयनाणं जाव बिन्दुसाराओ । तस्सवि सारो चरणं सारो चरणस्स निब्वाणं ॥१३॥ व्याख्या-सामायिकमादौ यस्य तत्सामायिकादि, श्रुतं च तज्ज्ञानं च श्रुतज्ञानं, 'यावद्विन्दुसाराद्' इति बिन्दुसारं यावत् बिन्दुसारपर्यन्तमित्यर्थः, यावच्छब्दादेव तु ब्यनेकद्वादशभेदं, 'तस्यापि श्रुतज्ञानस्य 'सार' फलं प्रधानतरं वा, चारइश्चरणं भावे ल्युट्प्रत्ययः, चर्यते वा अनेनेति चरणं, परमपदं गम्यत इत्यर्थः, सारशब्दः प्रधानफलपर्यायो वर्तते, अपि शब्दात् सम्यक्त्वस्यापि सारश्चरणमेव, अथवा व्यवहितो योगः, तस्य श्रुतज्ञानस्य सारश्चरणमपि, अपिशब्दात् निर्वाणमपि, अन्यथा ज्ञानस्य निर्वाणहेतुत्वं न स्यात्, चरणस्यैव ज्ञानरहितस्यापि स्याद्, अनिष्टं चैतत्, 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः (तत्त्वार्थे अ०१सू०१) इति वचनात् , इह त्वनन्तरफलत्वाचरणस्य तदुपलब्धिनिमित्तत्वाच्चै श्रुतस्य निवाणहेतुत्वसामान्ये सत्यपि ज्ञानचरणयोगुणप्रधानभावादित्यमुपन्यास इति, अलं विस्तरेण, 'सार' फलं 'चरणस्य'। अयप्पचायणफसमिति (विशे० ११२०) इति कार्यशब्दोन फलार्थकः. बौलेश्यवस्थारूपचरणावाप्लेरनन्तरं मोक्षावाले, क्षायिकज्ञानमालेरनन्तरं तुन, देशॉनपूर्वकोटीविहरणादुस्कृष्टतो दर्शनं तु चतुर्थेऽपि, न च तदनन्तरमपि तदाप्तिः ३ ज्ञानस्य फलं पिरतिरिति पत्रमं नाणं तो दया इत्यादिवचनात् . गाधार्थसंबग्धा. दीप अनुक्रम wwjanatarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~140~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy