SearchBrowseAboutContactDonate
Page Preview
Page 1417
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२९७] भाष्यं [२०६...], (४०) प्रत सूत्रांक [सू.] निम्मलयरं दीसइ, राया कुविओ, विनविओ-पभा एस्थ संकंतत्ति, ते छाइय, नवरं कुटुं, तुडेण एवं चेव अच्छउत्ति भणिओ, एवं संमत्तं विसुद्धं कायवं, तेनैव योगाः सनहीता भवन्ति १२ । सम्यग्दृष्टिरिति गते, इयाणिं समाहित्ति समाधानं, तत्थोदाहरणगाडाणयरं सुदंसणपुरं सुसुणाए सुजस सुन्वए चेव । पध्वज सिक्खमादी एगविहारे य फासणया ॥१२९८ ॥ व्याख्या-कथानकादवसेया, तच्चेदम्-सुदसणपुरे सुसुनागो गाहावई, सुजसा से भजा, सड्ढाणि, ताण पुत्तो सुवओ नाम सुहेण गम्भे अरिछओ सुहेण वहिओ एवं जाव जोवणत्यो संबुद्धो आपुग्छित्ता पचाइओ पदिओ, एकलविहारपडिमापडिवणो, सकपसंसा, देवेहिं परिक्खिओ अणुकूलेण, धण्णो कुमारवंभचारी एगेण, बीएण को एयाओ कुलसंताणच्छेदगाओ अधण्णोति !, सो भगवं समो, एवं मायावित्ताणि सविसयपसत्ताणि दंसियाणि, पच्छा मारिजंतगाणि, कलुणं कूवेंति, तहावि समो, पच्छा सवेवि उऊ बिउबिता दिवाए इत्थियाए सविन्भमं पलोइयं मुक्कदीहनीसासमवगूढो, तहावि निर्मकतर रयते, राजा कुपितः, विशाल प्रभाउप संक्रान्तेति, तच्छादितं, नवरं कुल्यं, तुष्टेनैवमेव तिष्ठस्थिति भणितः, एवं सम्बा विशुद्ध कर्तव्यं । इदानीं समाधिरिति, तम्रोदाहरणगाथा । सुदर्शनपुरे शिशुनागः श्रेष्ठी, सुषशास्तस्य भार्या, बादी, तयोः पुत्रः सुनतो नाम मुखेन गर्ने स्थितः सुखेन वृद्धः एवं यावत् यौवनस्थः संबुद्धः, भापृच्छय प्रवजितः पठितः, एकाकिबिहारमतिमा प्रतिपयः, वाकप्रसा, देवैः परीक्षितोऽनुकलेन, धन्यः कुमारप्रमचारी एकेन, द्वितीयेन क एतमात् कुलसन्तानच्छेदकावधम्य इति स भगवान् समः, एवं मातापितरी खविषयासक्ती दर्शिती, पश्चात् मार्यमाणी, करुर्म कूमता, तथाऽपि समः, पश्चात् सयौ कतवो विकुर्विता दिश्यया खिया सविनमं प्रलोकितं मुक्तीनिधासमुपगूढः तथाऽपि. दीप अनुक्रम [२६] ~ 1416~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy