SearchBrowseAboutContactDonate
Page Preview
Page 1416
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२९६] भाष्यं [२०६...], (४०) प्रतिक योगसं० प्रत सूत्रांक १२ सम्यग्दृष्टौ प्रभासोदा० [सू.] भावश्यकताहे सो त भणइ-सोयति, भणइ-सच्चंति, पुच्छिओ कि सच्च, पुणो ओहासइ, वासुदेवेण भणियं-जहिं ते एयं पुच्छिय हारिभ- तिहिं एयपि पुच्छियं होतंति खिंसिओ, तेण भणियं-सच्चं भट्टारओ न पुच्छिओ, विचिंतेउमारद्धो, जाई सरिया, पच्छा| द्रीया अतीव सोयवंतो पत्तेयबुद्धो जाओ, पढममायणं सो चेव वदइ, एवं सोपण जोगा समाहिया भवंति ११ । सोएत्ति गये, ॥७०६॥ इयाणि सम्मदिवित्ति, संमईसणविसुद्धीएवि किल योगाः सह्यन्ते, तस्थ उदाहरणगाहासागेयम्मि महाबल विमलपहे चेव चित्तकम्मे य । निष्फत्ति छठुमासे भुमीकम्मस्स करणं च ।। १२९७ ॥ | अस्या व्याख्या कथानकादवसेया, साएए महबलो राया, अत्थाणीए दूओ पुच्छिओ-किं नस्थि मम जे अन्नेसि | रायाण अस्थित्ति , चित्तसभत्ति, कारिया, तत्थ दोवि चित्तकरावप्रतिमौ विख्याती विमलः प्रभाकरच, तेसिं अखद्धेणं| | अपिया, जवणियंतरिया चित्तेइ, एगेण निम्मवियं, एगेण भूमी कया, राया तस्स तुट्ठो, पूइयो य पुच्छिओ य, प्रभाकरो पुच्छिओ भणइ-भूमी कया, न ताव चित्तेमित्ति,रायाभणइ-केरिसयाभूमी कयत्ति?,जवणिया अवणीया, इयरं चित्तकम तदा स तं भगति-शौचमिति, भणति समिति, पृष्टः किं सत्यंपुनरपभाजते, वासुदेवेन भणित-पत्र पतन, पूलं सौतदपि पृष्मभविष्यदिति | नि भैसिता, तेन भणित-सस्यं भवारको न पृष्टः, विचिन्तयितुमारन्धः, जातिः स्मृता, पश्चादतीय शौचवान मवेकयुद्धो जातः, प्रथममध्ययन स एष (तदेव) वदति । एवं शौचन योगाः संगृहीता भवन्ति । शौचमिति गतं, इवानी सम्यग्दृष्टिरिति, सम्यग्दर्शनविशुजापि, तत्रोदाहरणगाथा । साकेते महाबलो राजा, आस्थान्यां दूतः पृष्टः-किनास्ति मम पदन्येषां राज्ञो अति !, चिन्नसमेति, कारिता, तत्र द्वौ चित्रकरी, ताभ्यामर्धामा भर्पितवान् , यवनिकान्तरितो x चित्रचता, एकेन निर्मितं, एकेन भूमी कृता, रामा तीता, पूजितब पृच प्रमाकरः पशे भणति-भूमीता, न तावत् चित्रयामीति. राजा भणति कीशी भूमिः कृतेति, यवनिकाउपनीता, हसरचित्रकर्म दीप अनुक्रम [२६] ॥७०६॥ ~1415~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy