SearchBrowseAboutContactDonate
Page Preview
Page 1411
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२९२] भाष्यं [२०६...], (४०) HERA प्रत सूत्रांक [सू.] एएहिं अहं लहुईकओ, ताहे भणइ-अस्थि पुत्तो तुभ अण्णोवि, कहिं , सुरिंददत्तो नाम कुमारो, तं सोवि ता विण्णासउ मे, ताहे.तं राया पुच्छह-कओ मम एस पुत्तो ?, ताहे ताणि सिठ्ठाणि रहस्साणि, ताहे राया तुहो भणइ-सेयं तव पुत्ता ! एए अह चके भेत्तूण रजसोक्खं नियुत्तिदारियं पावित्तए, ताहे सो कुमारो ठाणं आलीढं ठाइऊण गिण्हइ धणू, लक्खाभिमुहं सरं संधेइ, ताणि चेडरूवाणि ते य कुमारा सबओ रोडंति, अण्णे य दोषिण पुरिसा असिव्यग्रहस्तौ, ताहे सो पणाम रण्णो उवज्झायस्स य करेइ, सोवि से उवम्झाओ भयं दावेइ-एए दोषिण पुरिसा जइ फिडिसि सीसं ते फिट्ट (हिस्सति) तेसिं दोण्हवि पुरिसाण ते य चत्तारि ते य बावीसं अगणंतो ताण अहण्हं रहचक्काणं छिदं जाणिऊण एगमि छिड्डे नाऊण | अप्फिडियाए दिहीए तमि लक्खे तेणं अण्णमि य मणं अकुणमाणेण सा धीतीगा अञ्छिमि विद्धा, तत्थ उकुडिसीहनायसाहुकारो दिण्णो, एसा दयतितिक्खा, एसा चेव विभासा भावे, उपसंहारो जहा कुमारो तहा साहू जहा ते चत्तारि तहा एतैरह लपूलतः, तथा भणति-अस्ति पुनो युष्माकमन्योऽपि,क?, सुरेन्ददत्तो नाम कुमारः, तत् सोऽपि तावत् परीक्ष्यतां मम, सदा त राजा पृच्छतितो मम पुत्र एषः, तदा तानि शिष्टानि रहस्यानि, तदा राजा तुष्टो भणति-प्रेयसव पुत्र! एतानि अष्ट चक्रःनि भिवा राज्यसौम्यं निति दारिकां च प्राप्तुं, तदास कुमारः स्थानमाकीटं स्थित्वा गृहाति धनुः, सल्याभिमुखं शरं संदधाति, ते चेटास्ते च कुमाराः सर्वतो बोले कुर्वन्ति, सम्वौपदी पुरुषी, तदा स प्रणामं राश उपाध्यायस्य च करोति, सोऽपि तस्योपाध्यायो भयं दर्शयति-पतौ द्वौ पुरुषौ यदि स्खालसि शीर्ष ते पातयिष्यत्तः, तौ द्वावपि पुरुषौ तांत्र चतुरस्तांश्च द्वाविंशति वगणयन् तेषामधामो रथचकागो हिन शास्वैकमिभिने ज्ञात्वाऽपतितया या तस्मालक्ष्वात् अन्यस्मिन् मनोऽकुर्वता तेन सा पुतलिकाऽक्षिण विद्धा, तत्रोत्कृरिसिंहनादपुरस्साधुकारो दचः, एषा व्यतितिक्षा, एषैव विभाषा भावे, उपसंहारो यथा कुमारस्तथा साधुः यथा ते चत्वारस्तथा दीप अनुक्रम [२६] SCAM DONk 4-0- ~1410~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy