SearchBrowseAboutContactDonate
Page Preview
Page 1412
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२९२] भाष्यं [२०६...], (४०) आवश्यकहारिभद्रीया प्रत सूत्रांक [सू.] ४प्रतिक्रमणाध्य. योगसं० १.आर्ज कार्षि 8C ॥७०४॥ % 5 44546434 चत्तारि कसाया जहा ते बावीस कुमारा तहा बावीसं परीसहा जहा ते दो मणूसा तहा रागद्दोसा जहा घितिगा विधेयषा तहा आराहणा जहा निवृत्तीदारिया तहा सिद्धी । तितिक्खत्ति गयं ९, इयाणि अज्जवत्ति, अज्जवं नाम उअयत्तणं, तत्थुदाहरणगाहा चंपाए कोसियजो अंगरिसी सहए य आणते । पंधग जोइजसाविय अभक्खाणे य संबोही ॥१२९३॥ इमीए वक्खाणं-पाए कोसिअजो नाम उवज्झाओ, तस्स दो सीसा-अंगरिसी रुद्दओ य, अंगओ भद्दओ, तेण से अंगरिसी नाम कयं, रुद्दओ सो गंठिछेदओ, ते दोवि तेण उवज्झाएण दारुगाणं पट्टविया, अंगरिसी अडवीओ |भारं गहाय पडिएति, रुद्दओ दिवसे रमित्ता वियाले संभरिय ताहे पहाविओ अडविं, तं च पेच्छाइ दारुगभारएण एन्तर्ग, चिंतेइ य-निन्दोमि सपझाएणंति, इओ य जोइजसा नाम बच्छवाली पुत्तस्स पंथगस्स भत्र्त नेऊण दारुगभार-1 एण एइ, रुद्दएण सा एगाए खड्डाए मारिया, तं दारुगभारं गहाय अण्णेण मग्गेण पुरओ आगओ उवज्झायस्स हत्थे चरवारः कषाया यथा ते द्वाविंशतिः कुमाराशया द्वाविंशतिः परीषदा यथा ती द्वौ पुरुषी तथा रागद्वेषौ यथा पुतलिका पेडया तथाऽऽराधना यथा | निभृतिवारिका तथा सिद्धिः । तितिक्षेति गतं, इदानीमार्णवमिति, मार्जवं नाम ऋजुत्वं, तत्रोदाहरणयाथा, अस्खा व्याख्यानं-चम्पायां कोशिकाओं नामोपा वायः, तस्प वी शिष्यो-आर्षिः रुजल, अङ्गको भड़कलेन तखाङ्गार्षिः नाम कृतं, रुजः स प्रन्थिपएका, तौ द्वावपि तेनोपाध्यायेन दारकेभ्यः प्रस्थापिती, | अकर्षिरटवीतो भारं गृहीरचा प्रस्येति, रुद्रको दिवसे या विकाले स्मृतं बड़ा तदा प्रधावितोऽठवीं, संप प्रेक्षते दारुकभारेणायान्तं, चितपति च निकाशितोऽसि उपाध्यायेनेति, इसा क्योतिषशा नाम यसपालिका पुत्रस्य पन्यास भनीरवा दायभारकेणाबाति, सा बनकेणेकस्यो गर्माया मारिता, तं दारुक|भारं गृहीत्वाऽन्येच भार्गेण पुरत भागत उपाध्यायस्य इसे %E 4 दीप अनुक्रम [२६] ७०४॥ ~1411~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy