SearchBrowseAboutContactDonate
Page Preview
Page 1410
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२९२] भाष्यं [२०६...], (४०) प्रत सूत्रांक आवश्यक-गाजहा सा एइ, हहतुट्ठो, उस्सियपडाग णयर कयं, रंगो कओ, तत्थ चर्क, एच एगमि अक्स अट्ट चकाणि, तेर्सि पुरओ४ प्रतिक्रहारिभ- धीया उबिया, सा पुण विधियबा, राया सन्नद्धो निग्गओ सह पुत्तेहि, ताहे सा कण्णा सबालंकारविहूसिया एगंमि पासे द्रीया & अच्छड, सो रंगो रायाणो य ते य डंडभडभोइया जारिसो दोवतीए, तत्थ रणो जेडपुत्तो सिरिमाली कुमारो, एसा|| योगसं०९ दारिया रजच भोत्तवं, सो तुह्रो, अहं नूर्ण अण्णेहितो राईहिं अभहिमओ, ताहे सो भणिओ-बिंधहत्ति, ताहे सो तितिक्षायां ॥७०३॥ अकयकरणो तस्स समूहस्स मज्झे तं धj घेतूण चेव न चाएइ, किवि अणेण गहिय, तेण जत्तो बचइ तत्तो वच्चइत्ति | कंडे मुकं, एवं कस्सइ एगं अरय बोलियं कस्स दो तिणि अण्णेसिं बाहिरेण चेव निंति, तेणवि अमञ्चेण सो नत्तुगो पसाहि तदिवसमाणीओ तत्थऽच्छा, ताहे सो राया ओहयमणसंकप्पो करयलपल्हत्थमुहो-अहो अहं पुत्तेहिं लोगमञ्झे । विगोविओत्ति अच्छद, ताहे सो अमच्चो पुच्छइ-किं तुन्भे देवाणुप्पिया ओहय जाव झियायह, ताहे सो भणइ ESCENER [सू.] दीप अनुक्रम [२६] 6236*RACE%ACe ॥७०३॥ बधा सेति, हटतुष्टः, बतिपताकं नगर कृत, रन कृतः, तत्र चर्क, अकम्मिन् चकेट काणि तेषां पुरतः पुसलिका स्थापिता, सा पुनर्वतम्या, लाराणा सादो निर्गतः सह पुत्र, तदा सा कन्या सर्वाशकारविभूषिता एकमिन् पा तिष्ठति, स रका ते राजानो दण्डिकभटभोजिका बादशो द्रौपचाः, शत्र राजो ज्येष्ठः पुत्रः श्रीमाकी कुमारः, एका दारिका राज्यं च भोक्तव्यं, स तुष्टः, अनूनमन्यराजभ्योऽभ्यधिकः, सदा स भणिता-विध्येति, तदा सोऽकृतकर-IN गतस समूहस्य मध्ये तद्धनुर्महीतुमेव न घामोति, कथमप्यनेन गृहीतं, सेन यतो नजति ततो व्रजरिवति काई मुक्त, एवं कस्यचिदेकमरकंम्पतिकान्त कसचिड़े। |श्रीणि अन्येचा बहिरेव निर्गठति, तेनाध्यमात्येन स नप्ता प्रसाध्य तदिवसमानीतस्तत्र तिष्ठति, तदा स राजोपडतमनःसंकल्पः करतलस्थापितमुखः बहो| बनेकोंकमध्ये विगोपित इति तिष्ठति, तदा सोऽमायः पृपछति-किं यूयं देवासुप्रिया उपदत्तमनःसंकल्पा यावत् ध्यायत, उदास भणति Xट ~1409~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy