SearchBrowseAboutContactDonate
Page Preview
Page 1409
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२९२] भाष्यं [२०६...], (४०) CAX प्रत सूत्रांक [सू.] ताए सो दिवसो सिहो मुहुत्तो वेला जंच राएण उल्लवियं साइतकारो तेण ते पत्तए लिहियं, सो य सारवेइ, नवण्डै | मासाणं दारओ जाओ, तस्स दासचेडाणि तदिवस जायाणि, तं०-अग्गियओ पवयओ बहुलिगो सागरगो, ताणि सहजायाणि, तेण कलायरियस्स उवणीओ, तेण लेहाइयाओ बावत्तरि कलाओ गहियाओ, जाहे साओ गाहेइ आयरिओ ताहे ताणि कुटुंति विकटुंति य, पुषपरिचएण ताणि रोडंति सोवि ताणि न गणेइ, गहियाओ कलाओ, ते अन्ने गाहिजंति बावीसपि कुमारा, जस्स अप्पिजति आयरियस्स तं पिट्टति मत्थएहि य हणंति, अह उवज्झाओ तें पिट्टेड अपढ़ते ताहे साहेति माइमिस्सिगाणं, ताहे ताओ भणंति-किं सुलभाणि पुत्तजम्माणि ?, ताहे न सिक्खियाई। इओ य महुराए जियसनू राया, तस्स सुया निधुई नाम कण्णया, सा अलंकिया रणो उवणीया, राया भणइ-जो रोयह सो ते भत्ता, ताहे ताए णार्य-जो सूरो वीरो विकतो सो पुण रजं दिज्जा, ताहे सा य बलं वाहणं गहाय गया इंदपुरं| णयर, रायस्स बहवे पुचा सुएलिआ, दूओ पयट्टो, ताहे आवाहिया सबे रायाणो, ताहे तेण रायाणएण सुर्य तया स दिवसो मुहतो वेला यच राजोलतं सत्पङ्कारः (तत् सर्वमुक्क) तेन तत् पत्रके लिखितं, स च संरक्षति, नवसु मासेषु दारको जातः, तस्य दासदासहिपसे जाताः, तथा अग्निः पर्वतका पालिका सागरा, ते सहजाता, तेन फलापार्यायोपनीता, तेन लेखादिका दासप्ततिः कका गृधीता, मैयदा ता मादयस्थाचालान् तदा ते हयन्ति विकर्षयन्ति च, पूर्वपरिचयेन ते लुठन्ति, सोऽपि तान गणयति, गृहीताः कला, तेऽम्ये प्रान्ते द्वाविंशतिरपि कुमारा, वी मध्यन्ते भाचार्याय तं पिहयन्ति मस्तकेनपान्ति, अधोपाध्यायस्वान् पियति अपठतः तदाकथयन्ति मातृप्रभृतीना, तदा वा भणन्ति-कि सुलभानि पुत्रजम्मानि, तदा(त) मशिक्षिताः । इतनमधरायां जितशर राजा. तसा सता लितिनाम कन्या, सावता राक्ष अपनीता, राजा भणति-यो रोचते स ते भो, तदा तया शातं यः शूरो वीरो विक्रान्तः स पुना राज्यं दधात, तदा सा बलं वाहनं च गृहीत्वा गतेबपुर नगर, राहो बहवः सुवाः श्रुतपूर्वाः, दूतःप्रवर्तितः, तदाऽहता असिका राजानः, तदा तेन राज्ञा श्रुतं. सरकार दीप अनुक्रम [२६] AM ~1408~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy