SearchBrowseAboutContactDonate
Page Preview
Page 1408
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२९०] भाष्यं [२०६...], (४०) प्रत सूत्रांक दीप अनुक्रम [२६] आवश्यक- मारेह वत्ति, भणति ते तहा करेहित्ति भणिया नेच्छंति, खुड्डुगकुमारस्स मग्गेण लग्गा पवइया, सबेहिं लोभो परिचत्तो, ४ प्रतिक्रहारिभ- एवं अलोभया कायबा, अलोभेत्ति गयं ८ । इयाणिं तितिक्खत्ति दारं, तितिक्खा कायवा-परीसहोवसग्गाणं अतिसणं मणाध्य. द्रीया भिणियं होइ, तत्रोदाहरणगाथाद्वयम् योगसं० तितिक्षा १७०२॥ इंदपुर इंददत्ते पाबीस सुया सुरिंदत्ते य । महुराए जियस सयंवरो निब्युईए उ ॥१२९१ ॥ अग्गियए पव्वयए बहुली तह सागरे य बोद्धव्वे । एगदिवसेण जाया तस्थेव सुरिंददत्ते य॥ १२९२ ॥ अस्य व्याख्या कथानकादवसेया, तञ्चेदम्-इंदपुरं णयर, इंददत्तो राया, तस्स इट्ठाण बराण देवीणं बावीसं पुत्तार | अण्णे भणंति-एगाए देवीए, ते सवे रण्णो पाणसमा, अहेगा धूया अमच्चस्स, सा जं परं परिणतेण दिवा, सा अण्णया। कयाइ पहाया समाणी अच्छइ, ताहे रायाए दिहा, कस्सेसा ?, तेहिं भणियं-तुम्भ देवी, ताहे सो ताए सम एक रतिं वुच्छो, सा य रितुण्हाया, तीसे गब्भो लग्गो, सा अमच्चेण भणिएलिया-जधा तुम्भ गम्भो लग्गइ तया ममं साहेजाहि, मारय वेति, भगन्ति ते तथा कुर्विति, भणिता नेच्छन्ति, क्षुल्लककुमारस मार्गेण वनाः भवजिताः, सलोभा परित्यकः, एवमलोभता कर्तव्या, अलोभ इति गतं । इदानी तितिक्षेतिद्वार, तितिक्षा कर्तव्या-परीषहोपसर्गाणां अधिसहनं भणितं भवति । इन्द्रपुर नगरं, इन्द्रदत्तो राजा, तखेधानां बराणां देवीनां वाविंशतिः पुत्राः, अम्बे भणन्ति-एकस्या देव्याः, ते सर्व राज्ञः प्राणसमाः, अथैकाठमात्यस दुहिता, सा यत्परं परिणपता रष्टा, सा अम्पदा ऋतुस्वाता ॥७०२॥ ससी तिष्ठति, तदा राज्ञा रथा, कस्पा, तेर्भणितं-युष्मा देवी, तदा स तथा सम मेका रानिमुषितः, सा चकवाना, तथा गर्भो लमः, साध्मात्येन | भणितपूना-पदा तब गर्भो भवेतदा माझं कथयेः,. ~1407~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy