SearchBrowseAboutContactDonate
Page Preview
Page 1407
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२९०] भाष्यं [२०६...], (४०) प्रत सूत्रांक CCCAR- 4-80-17 [सू.] दीप अनुक्रम [२६] इयं निगदसिद्धैव, एरवंतरे खुडुएण कंबलरयणं छूढ़, जसभद्देण जुवराइणा कुंडलं सयसहस्समोलं, सिरिकताए सस्थवाहिणीए हारो सयसहस्समोलो, जयसंधिणा अमच्चेण कडगो सयसहस्समोल्लो, कण्णवालो मिठो तेण अंकुसो सयसहस्सो, कंबलं कुंडल ( काडय) हारेगावलि अंकुसोत्ति एयाइ सयसहस्समोल्लाइ, जो य फिर तत्थ तूसाइ वा देह वा सो सरो। लिखिज्जइ, जइ जाणइ तो तुडो अहन याणइ तो दंडो तेसिंति सधे लिहिया, पभाए सधे सदाविया, पुरिछया, खुङगो! तम्भे कीस दिन्नं ?, सो जहा पियामारिओ तं सर्व परिकहेइ जाव न समत्थो संजममणुपालेड, तुभ मूलमागओरज अहि-12 लसामित्ति, सोभणइ-देमि, सो खुडगो भणइ-अलाहि,सुमिर्णतयं वट्टइ, मरिजा, पुवकओवि संजमो नासिहित्ति, जुवराया? भणइ-तुम मारेउं मग्गामि थेरो राया रजं न देइत्ति, सोवि दिजंतं नेच्छइ, सत्यवाहभजा भणइ-वारस वरिसाणि पउत्थस्स, पहे वट्टइ, अन्नं पवेसेमि वीमंसा वट्टइ, अमच्चो-अण्णरायाणएहिं समं घडामि, पच्चंतरायाणो हत्थिमेंठं भणंति-हत्थिं आणेहि अनान्तरे छलककुमारेण कम्बकरतं क्षिप्त, यशोभAण युवराजेन कुण्डलं शतसहसमूल्यं, श्रीकान्तया सार्थवामा हारा मातसहसमूल्यः, जयसम्धिना-1 मात्येन कटक पातसहसमूल्यं, कर्णपालो मेण्टमोनाकुशः शतसहस्त्रमूल्यः, कम्बलं कुण्डलं (कटक) हार एकावलिका भश इत्येतानि शतसहसमूल्यानि, यस |किल तन्त्र तुषति पवाति पास सों लिख्यते, यदि जानाति तदा तुरः अथ न जानाति तदा दण्टस्तेषामिति स लिरिषताः, प्रभाते सर्वे शब्दिताः पृष्टाः। शुक! या कि , सपथा पिता मारितः तत् सर्व परिकापति थापा समर्थः संयममनुपालयितुं, थुप्मा पाश्रमागतः राज्यमभिलपामीति, स भणति-ददामि, सालको भणति भलं, समाम्तो पाते, निवे, पूर्वकृतोऽपि संयमो नश्वेदिति, युवराजो भणति-या मारयितुं मुगये स्थविरो राजा राज्य ददातीति सोऽपि दीयमानं नेति, सार्थवाहभार्या भणति-द्वादश वर्षाणि प्रोपिता, पधि पर्वते, अन्धं प्रवेशयामीति विमोऽभून अमात्य:अन्यराजभिः समं मन्त्रवामि, मसान्तराजानो हसिमेण्ठं भगन्ति-हस्तिनमानय २-१० ~1406~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy